SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३८८ १८. १६. २०. २१. २२. २३. २४. २५. (प्रो. श्रीरंजनसूरिदेव - विभिन्न दर्शनों में निर्वाणः सिद्धान्त और व्याख्या) ख) भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक (सं. प्रो. महेन्द्रकुमार जैन ), जैन दर्शन के नव तत्त्व भाग १, अ. १, सू. १, पृ. २७१ ग) गणेशमुनि शास्त्री आधुनिक विज्ञान और अहिंसा, पृ. १९ यतोऽभ्युदयनिःश्रेयससिद्धिः । क) सं. पं. मुनिश्री नेमिचंदजी अमरभारती (भगवान महावीर निर्वाण विशेषांक - १६७४) द्वितीय खंड, पृ. १०१. पृ. ८७. उ. नि. ख) दीपो यथा निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित स्नेहक्षयात् केवलमेति शांतिम् ।। जीवस्तथा निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद् विदिशं न कांचित् क्लेशक्षयात्केवलमेति शांतिम् ।। ग) राहूल सांकृत्यायन - दर्शनदिग्दर्शन अ. १५. पृ ५३३ सं. पं. मुनिश्री नेमिचंद्रजी अमरभारती (भगवान महावीर निर्वाण विशेषांक - १६७४), द्वितीय खंड, पृ. १०१ गीता प्रेस, गोरखपुर-श्वेताश्वतरोपनिषद्, अ. २ श्लो. १५, पृ. १६०. यदात्मतत्त्वेन तु ब्रह्मतत्त्वं, दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वविशुद्धं ज्ञात्वा देव मुच्यते सर्वपाशैः ।। १५ ।। अनु. मुकुंद गणेश मिरजकर - मनुस्मृति-अ ६, २लो. ७४, पृ. १८३ सम्यग्दर्शनसंपन्नं, कर्मभिर्न निबद्ध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते । । ७४ ।। विजयमुनि शास्त्री भावना योग की साधना मोक्षस्य नहि वासोऽस्ति, न ग्रामान्तरमेव वा । अज्ञान ह्रदय ग्रन्थि - नाशो, मोक्ष इति स्मृतः ।। - उ. नि. पृ. ६३ पदे बन्ध-मोक्षाय, निर्ममेति ममेति च । Jain Education International - ममेति बध्यते जन्तुनिर्ममेति विमुच्यते ।। सं., पं. मुनिश्री नेमिचंद्रजी - अमरभारती-द्वितीय खंड - (१६७४) पृ. १०२-१०३ उत्तराध्ययन सूत्र अ. २३, गा. ८१, ८३ अस्थि एवं धुवं ठाणं लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरा न मच्चू वाहिणो वेयणा तहा ।। ८१ ।। निव्वाणं ति अबांहं ति सिद्धि लोगग्गमेव य । खेमं सिवं अणावाहं जं चरन्ति महेसिणो ।। ८३ ।। पृ. ६२ For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy