SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४७ जैन-दर्शन के नव तत्त्व न विशेन्न च वध्येत, द्वारेषु स्थगितेषु च ।। ११६ ।। यथा वा सरसि क्वापि, सवैद्वारैर्विशेज्जलम् । तेषु तु प्रतिरुद्धेषु, प्रविशेन्न मनागपि ।। १२० ।। यथा वा यानपात्रस्य, मध्ये रन्धैर्विशेज्जलम् ।। कृते रन्ध्रपिधाने तु, न स्तोकमपि तद्विशेत् ।। १२१ ।। योगादिष्वानवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न, जीवे संवरशालिनि ।। १२२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy