SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४५ १५५. १५६. १५८. १५६. १५७. कुन्दकुन्दाचार्य - प्रवचनसार चरितं खलु धम्मो । १६०. १६१. १६२. जैन दर्शन के नव तत्त्व क्षु. जिनेन्द्र वर्णी- जैनेन्द्रसिद्धान्तकोश - भाग ३, पृ. ३७. मोक्तुं च प्रतपनक्षुदादिवपुषो द्वाविंशतिः, वेदना स्वस्थो यत्सहते परीषहजयः साध्यः स धीरैः परम् ।। क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग २, पृ. २८२. १६३. (क) चरति चर्यतेऽनेन चरणमात्रं वा चारित्रम् । (ख) चरति याति तेन हितप्राप्तिं अहितनिवारणं चेति चारित्रम् । चर्यते सेव्यते सज्जनैरिति वा चारित्रं सामायिकादिकम् । (ग) स्वस्मिन्नेव खलु ज्ञानस्वभावे निरन्तरचरणाच्चारित्रं भवति । (घ) स्वरूपे चरणं चारित्रं । स्वसमयप्रवृत्तिरित्यर्थः । अ. १, गा. ७ पृ. ७, (क) उमास्वाति-सभाष्यतत्त्वार्थाधिगमसूत्र ( हिंदी अनु पं. खूबचन्द्रजी सिद्धान्तशास्त्री ) - अ. १, सू. १, पृ. १५. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ।। १ ।। (ख) पूज्यपादाचार्य-सर्वार्थसिद्धि अ. ६, सू. १८ (टीका), पृ. २५६. चारित्रमन्ते गृह्यते मोक्षप्राप्तेः साक्षात्कारणमिति ज्ञापनार्थम् । (ग) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भा. २, पृ. २८४ चारित्रं भवति यतः समस्तसावद्ययोगपरिहरणात् । सकलकषायविमुक्तं विशदमुदासीनात्मरूपम् तत् । (क) उमास्वाति-सभाष्यतत्त्वार्थाधिगमसूत्र - अ. ६, सू. १८, पृ. ३५२. सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ।।१८ ।। (ख) उत्तराध्ययनसूत्र अ. २८, भा. ३२, ३३ सामाइयत्थ पढमं छेओवट्ठावणं भवे वीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ।। अकसायं अहक्खायं छउमत्थस्स जिणस्स वा ।। - Jain Education International - - (क) प्रकाशक सेठ वेणीचंद सुरचंद - नवतत्त्वप्रकरण (सार्थ), पृ. ११० (ख) क्षु. जिनेन्द्र वर्णी - जिनेन्द्रसिद्धान्तकोश भा. ४, पृ. ४२० सव्वे जीवा णाणपया जो समभाव मुणेइ । सो सामाइय जाणि फुडु जिणवर एम भणेइ । रायरोस वि परिहरिवि जो समभाउ मुणेइ । सेठ वेणीचंद सुरचंद-नवतत्त्वप्रकरण (सार्थ), पृ. ११० उमास्वाति-मोक्षशास्त्र (तत्त्वार्थसूत्र ) - टीकाकार - पन्नालालजी जैन 'वसन्त', प्रकाशक - - - अ. ६, सू. १८, पृ. १८२. क्षु. जिनेन्द्र वर्णी - जिनेन्द्रसिद्धान्तकोश भाग २, पृ. ३०७. प्रमादकृतानर्थप्रबन्धविलोपे सम्यक्त्वानर्थप्रबन्धविलोपे सम्यक्त्वप्रतिक्रिया छेदोपस्थापना विकल्पनिवृत्तिर्वा । For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy