SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४४ १४६. १४७. १४८. १४६ १५०. १५१. १५३ १५४. जैन दर्शन के नव तत्त्व नामकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ।। १०१ ।। धर्मो नरकपातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञ - वैभवम् ।। १०२ ।। क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश भा. १, पृ. ८०. किं पलवियेण बहुणा जे सिद्धा णरवरा गये काले सेझंति य जे (भ) विया तज्जाणह तस्स माहप्पं । - क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश भाग १, पृ. ८०. विध्याति कषायाग्निर्विगलति रागो विलीयते ध्वान्तम् । उन्मिषति बोधदीपो हृदि पुंसां भावनाभ्यासात् ।। द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्मभिः । - तद्भावना भवत्येव कर्मणः क्षयकारण ।। उपरिनिर्दिष्ट उपरिनिर्दिष्ट भाग ३, पृ. ३६. दुःखोपनिपाते संक्लेषरहिता परीषहजयः । सो विपरिसह-विजओ छुहादि पीडाण अइरउदाणं । सवणाणं च मुणीणं उवसम-भावेण जं सहणं । - उपरिनिर्दिष्ट (क) पूज्यपादाचार्य-सर्वार्थसिद्धि- अ. ६, सू. २ ( टीका), पृ. २४० परीषहस्य जयः परीषहजयः । उपरिनिर्दिष्ट (ख) क्षुधादिवेदनोत्पत्तौ कर्मनिर्जरार्थे सहनं परीषहः । उमास्वाति-सभाष्यतत्त्वार्थाधिगमसूत्र (हिंदी अनु. पं. खूबचन्द्रजी सिद्धान्तशास्त्री)- अ. ६, सू. ८, (भाष्य), पृ. ४०५ सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थं कर्म निर्जरार्थं च परिषोढव्याः परीषहा इति । उपरिनिर्दिष्ट अ. ६, सू. ६, (भाष्य), पृ. ४०६. क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषदया लाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ शय्याक्रोशवधयाचना (क) सं. पुप्फभिक्खू -सुत्तागमे ( समवायांग ) - भाग १, पृ. ३३५ बावीस परीसहा पण्णता तं जहा - दिगिंछापरीसहे, पिवासापरीसहे, सीतपरीसहे, उसिणपरीसहे, दंसमसगपरीसहे, अचेलपरीसहे, अरइपरीसहे, इत्थीपरीसहे, चरिआपरीसहे, नीसीहि आपरीसहे, सिज्जापरीसहे, अक्कोसपरीसहे, वहपरीसहे, जायणापरीसहे, अलाभपरीसहे, रोगपरीसहे, तणफासपरीसहे, मल्लपरीसहे, सक्कारपुरक्कारपरीसहे, पण्णापरीसहे, अण्णाणपरीसहे, दंसणपरीसहे । (ख) उपरिनिर्दिष्ट (भगवई) - श. ८, उ.८, पृ. ५५६. (ग) उत्तराध्ययनसूत्र - अध्याय २. (घ) उमास्वाति तत्त्वार्थसूत्र - अ. ६, सू. ८ - १६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy