SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के नव तत्त्व शरीरस्थितिहेतुमार्गनार्थं परकुलान्युपयतो भिक्षोर्दुष्टजनाक्रोशोत्प्रसहना वज्ञानताडनशरीरव्यापादनादीनां क्रोधोत्पत्तिनिमित्तानां सन्निधाने कालुष्याभावः क्षमेत्युच्यते । ८१. . जैनाचार्य अमोलकऋषिजी म. जैनतत्त्वप्रकाश - पृ. २३७ ८२. (क) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश ण कुणदि किंचिवि कोहं तस्स खमा होदि धम्मोत्ति । २३८ ८८. (ख) पूज्यपादाचार्य - सर्वार्थसिद्धि अ. ६, सू. ६, (टीका), पृ. २४१ ८३. आत्मार्थी पं. मुनिश्रीमोहनऋषिजी म. साहित्य सागरनां मोती - पृ. ४ ८४. भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - भा. २, अ- ६, सू. ६, ८५. सं. कांतीलाल चोरडिया - जैन जागृति ( मासिक पत्रिका ) दि. १ दिसम्बर, १९७६, पृ. ११ (टीका) अंक ४, - ८६. महासती श्रीउज्ज्वलकुमारीजी - उज्ज्वलवाणी भाग २, पृ. १५४. ८७. श्री. एलाचार्य-कुरलकाव्य - परिच्छेद १६, संस्कृत, पृ. १६ महान्तः सन्ति सर्वेऽपि क्षीणकायास्तपस्विनः । क्षमावन्तमनुख्याताः किन्तु विश्वे हि तापसाः । संग्रहकर्ता - रमाशंकर गुप्त, सूक्तिसागर - पृ. १३६. क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । य एतदेवं जानाति स सर्वं क्षन्तुमर्हति - वेदव्यास ( महा., वन.) ८६. उपनिर्दिष्ट क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ।। वेदव्यास (महा-, ६०. उपनिर्दिष्ट क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः । - वन-) - - Jain Education International भाग २, पृ. १७७. - वेदव्यास (महा-, वन-) ६१. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक भाग २, अ. ६, सू. ६ ( टीका) ६२. सिद्धसेनगणिकृत टीका - तत्त्वार्थाधिगमसूत्र ( स्वोपज्ञभाष्य ) - भाग २, अ. ६, सू. ६, पृ. १९२ नीचैवृत्त्यनुत्सेको मार्दवलक्षणम् । अभ्युत्थानासनदानांजलिप्रग्रहयथार्हविनयकरणरूपा नीचैर्वर्तनम् । उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययो ऽनुत्सेकः । ६३. (क) उमास्वाति-तत्त्वार्थाधिगमसूत्र (अनु. खूबचन्द्रजी सिद्धान्तशास्त्री) 37. E, सू. ६, पृ. ३८७ मृदुभावः मृदुकर्म च मार्दवं मदनिग्रहो मानविघातश्चेत्यर्थः । (ख) पूज्यपादाचार्य - सर्वार्थसिद्धि अ. ६, सू. ६, (टीका) पृ. २४१ जात्यादिमदावेशादभिमानाभावो मार्दवं माननिर्हरणम् । ६४. जैनाचार्य अमोलकऋषिजी म. - जैनतत्त्वप्रकाश - पृ. २४२ विणओ जिणसासणमूल, विणओ निव्वाससाहग्गो । विणयाओ विप्पसुक्कस्स, कुओ धम्मो कुओ तवो ? For Private & Personal Use Only - www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy