SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३७ जैन-दर्शन के नव तत्त्व ६६.पउमणिपतं व जहा उदयेण ण लिप्पदि सिणेहगुणजुत्तं । तह समिदीहिं ण लिप्पइ साधू कायेस इरियंतो । - उपरिनिर्दिष्ट, ७०. उपरिनिर्दिष्ट, पृ. ३४३ प्रवर्तमानस्यासंयमपरिणामनिमित्ताकर्मानवात्संवरो भवति । ७१. (क) आचार्य हेमचन्द्र - योगशास्त्र (प्रथम प्रकाश) - श्लो. ४५, पृ. २० एताश्चारित्रगात्रस्य, जननात्परिपालनात् । संशोधनाच्च साधूनां, मातरोऽष्टो प्रकीतिताः ।। ४५ ।। (ख) उत्तराध्ययनसूत्र - अ. २४, गा. १ अट्ठ पवयणमायाओ समिई गुत्ती तहेव य । पंचेव व समिईओ तिओ गुत्तीओ आहिया । ७२. उत्तराध्ययन अ. २४, गा. २६ एयाओ पंच समिईओ चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता असुभत्थेसु सव्वसो ।। ७३. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. ६, टीका, पृ. ५६५ आदयां गुप्त्यादिप्रवृत्तिनिग्रहार्थम् । तत्रासमर्थानां प्रवृत्त्युपायप्रदर्शनार्थे द्वितीयमेषणादि । इदं पुनर्दशविधधर्माख्यानं प्रवर्तमानस्य प्रमादपरिहारार्थं वेदितव्यम् । ७४. देवगुप्ताचार्य-नवतत्त्वप्रकरणम् - सू. १० भाष्य, पृ. ३६ धर्मः दुर्गतिपतज्जन्तुजातधारणादितः क्षमासेवनादिस्वभावः । ७५. गुणभद्र - आत्मानुशासन - श्लो. १८, पृ. २०. सुखितस्य दुःखितस्य च संसारे धर्म एव तव कार्यः । सुखितस्य तदभिवृद्ध्यौ दुःखभुजस्तदुपघाताय ।। १८ ।। ७६.मरुधरकेसरी मुनिश्रीमिश्रीमलजीमहाराज - अभिनंदनग्रंथ, संपादक-शोभाचन्द्र भारिल्ल (पं. चैनसुखदास-धर्मतत्त्व का विश्लेषण), द्वितीय खण्ड, पृ. १०. ७७.मनुस्मृति - अ. ६, श्लो. ६२. धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।। धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। ६२ ।। ७८.(क) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भा. २, अ. ६, सू. ६, पृ. ५६५ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ।। ६ ।। (ख) सं. शोभाचन्द्र भारिल्ल-मरुधरकेसरी मुनिश्रीमिश्रीमलजी महाराज अभिनंदनग्रंथ (पं. चैनसुखदास-धर्मतत्त्व का विश्लेषण), द्वितीय खण्ड, पृ. ११. ७६.(क) उमास्वाति-सभाष्यतत्त्वार्थाधिगमसूत्र (स्वोपज्ञभाष्य) - अ-६, सू-६ (टीका), पृ. ३८४ तत्र क्षमातितिक्षासहिष्णुत्वं क्रोधनिग्रह इत्यनर्थान्तरम् । (ख) जैनाचार्य अमोलकऋषिजी म. - जैनतत्त्वप्रकाश - पृ. २३६. ८०. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. ६, (टीका), पृ. ५६५. ..ca क्रोधोत्पत्तिनिमित्तविषयाक्रोशादिसंभवे कालुष्योपरमः क्षमा ।। २ ।। www.jainelibrary.org Jain Education (hternational
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy