________________
२३७
जैन-दर्शन के नव तत्त्व
६६.पउमणिपतं व जहा उदयेण ण लिप्पदि सिणेहगुणजुत्तं । तह समिदीहिं ण
लिप्पइ साधू कायेस इरियंतो । - उपरिनिर्दिष्ट, ७०. उपरिनिर्दिष्ट, पृ. ३४३
प्रवर्तमानस्यासंयमपरिणामनिमित्ताकर्मानवात्संवरो भवति । ७१. (क) आचार्य हेमचन्द्र - योगशास्त्र (प्रथम प्रकाश) - श्लो. ४५, पृ. २०
एताश्चारित्रगात्रस्य, जननात्परिपालनात् । संशोधनाच्च साधूनां, मातरोऽष्टो प्रकीतिताः ।। ४५ ।। (ख) उत्तराध्ययनसूत्र - अ. २४, गा. १ अट्ठ पवयणमायाओ समिई गुत्ती तहेव य ।
पंचेव व समिईओ तिओ गुत्तीओ आहिया । ७२. उत्तराध्ययन अ. २४, गा. २६
एयाओ पंच समिईओ चरणस्स य पवत्तणे ।
गुत्ती नियत्तणे वुत्ता असुभत्थेसु सव्वसो ।। ७३. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. ६, टीका, पृ. ५६५
आदयां गुप्त्यादिप्रवृत्तिनिग्रहार्थम् । तत्रासमर्थानां प्रवृत्त्युपायप्रदर्शनार्थे द्वितीयमेषणादि । इदं पुनर्दशविधधर्माख्यानं प्रवर्तमानस्य प्रमादपरिहारार्थं
वेदितव्यम् । ७४. देवगुप्ताचार्य-नवतत्त्वप्रकरणम् - सू. १० भाष्य, पृ. ३६
धर्मः दुर्गतिपतज्जन्तुजातधारणादितः क्षमासेवनादिस्वभावः । ७५. गुणभद्र - आत्मानुशासन - श्लो. १८, पृ. २०.
सुखितस्य दुःखितस्य च संसारे धर्म एव तव कार्यः ।
सुखितस्य तदभिवृद्ध्यौ दुःखभुजस्तदुपघाताय ।। १८ ।। ७६.मरुधरकेसरी मुनिश्रीमिश्रीमलजीमहाराज - अभिनंदनग्रंथ, संपादक-शोभाचन्द्र
भारिल्ल (पं. चैनसुखदास-धर्मतत्त्व का विश्लेषण), द्वितीय खण्ड, पृ. १०. ७७.मनुस्मृति - अ. ६, श्लो. ६२.
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।।
धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ।। ६२ ।। ७८.(क) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भा. २, अ. ६, सू. ६, पृ. ५६५
उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ।। ६ ।। (ख) सं. शोभाचन्द्र भारिल्ल-मरुधरकेसरी मुनिश्रीमिश्रीमलजी महाराज
अभिनंदनग्रंथ (पं. चैनसुखदास-धर्मतत्त्व का विश्लेषण), द्वितीय खण्ड, पृ. ११. ७६.(क) उमास्वाति-सभाष्यतत्त्वार्थाधिगमसूत्र (स्वोपज्ञभाष्य) - अ-६, सू-६ (टीका),
पृ. ३८४ तत्र क्षमातितिक्षासहिष्णुत्वं क्रोधनिग्रह इत्यनर्थान्तरम् । (ख) जैनाचार्य अमोलकऋषिजी म. - जैनतत्त्वप्रकाश - पृ. २३६. ८०. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. ६, (टीका), पृ. ५६५. ..ca क्रोधोत्पत्तिनिमित्तविषयाक्रोशादिसंभवे कालुष्योपरमः क्षमा ।। २ ।। www.jainelibrary.org
Jain Education (hternational