SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३६ जैन-दर्शन के नव तत्त्व ६४. (क) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग ४, पृ. ३४२ आदातव्यस्य स्थाप्यस्य वा अनालोचनं, किमत्र जन्तवः सन्ति न सन्ति वेति दुःप्रमार्जनं च आदाननिक्षेपणसमित्यतिचारः । (ख) उत्तराध्ययनसूत्र - अ. २४, गा. १३- १४, ओहोवहोवग्गहियं भण्डगं दुविहं मुणी । गिण्हन्तो निक्खिवन्तो य पउंजेज्ज इमं विहिं ।। १३ ।। चक्खुसा पडिलेहित्ता पमज्जेज्ज जयं जई । आइए निक्खिवेज्जा वा दुहओ वि ए सया ।। (ग) भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक -भाग २, अ. ६, सू. ५, टीकापृ.५६४ धर्मोपकरणानां ग्रहणविसर्जनं प्रति प्रयत्नमादाननिक्षेपणसमितिः ।। ७ ।। (घ) उमास्वाति-सभाष्यतत्त्वार्थधिगमसूत्र (स्वोपज्ञभाष्य)- अ. ६, सू. ५, पृ.३८३ रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यकार्य निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणसमितिः । ६५.आचार्य हेमचन्द्र - योगशास्त्र (प्रथमप्रकाश) - श्लो. ३६, पृ. १८ आसनादीनि संवीक्ष्य, प्रतिलिख्य च यत्नतः । गृह्णीयान्निक्षिपेद्वा यत्, सादानसमितिः स्मृता ।। ३६ ।। ६६.(क) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भा. ४, पृ. ३४२ एगंते अच्चिते दूरे गूढे विसालमविरोहे । उच्चारादिच्चाओ पदिठावणिया हवे समिदी । (ख) सिद्धसेनगणिकृत टीका - तत्त्वार्थाधिगमसूत्र (स्वोपज्ञभाष्य) - भाग २, अ. ६, सू. ५, पृ. १८८ स्थण्डिले स्थावरजंगमजन्तुवर्जिते निरीक्ष्य प्रमृज्य व मूत्रपुरीषादीनामुत्सर्गः उत्सर्गसमितिरिति ।। ५ ।। (ग) भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - अ. ६, सू. ५, पृ. ५६४ भाग २. जीवाविरोधेनांगमलनिर्हरणमुत्सर्गसमितिः । ८ ।। (घ) आचार्य हेमचन्द्र - योगशास्त्र (प्रथमप्रकाश) - श्लो. ४०, पृ. १६ (ङ) उत्तराध्ययनसूत्र - अ. २४, भा. १५-१८. ६७.(क) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग. ४, पृ. ३४३ सम्यग्गमनागमनं सम्यग्भाषा तथैषणा सम्यक् । सम्यग्ग्रहणनिक्षेपो व्युत्सर्गः सम्यगिति समितिः । (ख) ता एताः पंच समितयो विदितजीवस्थानादिविधेर्मुनेः प्राणिपीडापरिहाराभ्युपाया वेदितव्याः । ६८. उपरिनिर्दिष्ट, पृ. ३४३. अहिंसावतरक्षार्थ कर्तव्या देशतोऽपि तैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy