SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३५ जैन-दर्शन के नव तत्त्व आत्मने परस्मै हितमितमुपकारकं --- भाषणं भाषासमितिः । (ग) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. ५, (टीका) पृ. ५६४. हितमितासन्दिग्धाभिधानं भाषासमितिः । ५ ।। (घ) अनु. जैनाचार्य श्रीआत्मारामजी म. - दशवैकालिकसूत्र - अ. ७, श्लोक ३, पृ. ३८८. असत्यां-मृषां सत्यां च, अनवद्यामकर्कशाम् । समुत्प्रेक्ष्य असंदिग्धां, गिरं भाषेत प्रज्ञावान् ।। ३ ।। ५७.(क) सिद्धसेनगणिकृत टीका-तत्त्वार्थाधिगमसूत्र (स्वोपज्ञभाष्य) - भाग २, अ. ६, सू. ५, पृ. १८७. त्यक्तानृतादिदोषं सत्यमसत्यानृतं च निरवदयाम् । सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः ।। १ ।। (ख) अनु. मुकुंद गणेश मिरजकर-मनुस्मृति - अ. ४, श्लो. १३८, पृ. १२६ सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ।। १३८ ।। ५८- मनुस्मृति अ. २, श्लो. १६१, पृ. ४५. नारुन्तुदः स्यादातॊ ऽपि न परद्रोहकर्मधीः । ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ।। १६१ ।। ५६.क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भा. ४, पृ. ३४१ पेसुण्णहासकक्कसपरणिंदाप्पपसंसविकहादी । वज्जित्ता सपरहिदं भासासमिदी हवे कहणं। सच्चं असच्चमोसं अलियादीदोसेवज्जमणवज्ज वदमाणस्सणुवीची भासासमिदी हवे सुद्धा ।। ६०. उत्तराध्ययनसूत्र- अ. २४, गा. ६. कोहे माणे य मायाए लोभे य उवउत्तया । हासे भए मोहरिए विगहासु तहेव य ।। ६१. आचार्य हेमचन्द्र-योगशास्त्र (प्रथम प्रकाश) - श्लो. ३७, पृ. १६ अवदयात्यागतः सर्वजनीनं मितभाषणम्। प्रियां वाचायमानां, सा भाषा समितिरुच्यते।३७। ६२.(क) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक- भा. २, अ. ६, सू. ५, टीका- पृ.५६४ अन्नाद्युद्गगमादिदोषवर्जनमेषणासमितिः ।।६।। (ख) उमास्वाति - सभाष्यतत्त्वार्थधिगमसूत्र (हिन्दी, अनु खूबचन्द्रजी सिद्धान्तशास्त्री)- अ. ६, सू. ५, पृ. ३८३ अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाधयस्य चोद्गमोत्पादनेषणादोषवर्जनमेषणासमितिः । ६३. आचार्य हेमचन्द्र - योगशास्त्र (प्रथम प्रकाश) - श्लो. ३८, पृ. १७ द्विचत्वारिंशता भिक्षादौषैर्नित्यमदूषितम् ।। मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ।। ३८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy