________________
२३४
जैन-दर्शन के नव तत्त्व सम्यगयनानि समितयः सम्यग्गतयः, सुदेवत्वसुमानुषत्वमोक्षलक्षणाः,
तद्धेतुत्वात्सर्वज्ञप्रणीतज्ञानानुसारिण्यो याश्चेष्टाः संवरभाववति, ताः समितयः । ४६. आचार्य हेमचन्द्र-योगशास्त्र (प्रथमप्रकाश) - पृ. १६ । ५०. क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भा. ४, पृ. ३४०
निश्चयेन तु स्वस्वरूपे सम्यगितो गतः परिणतः समितः । ५१. जैनाचार्य श्रीनेमिचन्द्रसिद्धान्तिदेव - बृहद्रव्यसंग्रह - अ. १, गा. ३५, पृ. ८६
निश्चयेनानन्तज्ञानादिस्वभावे निजात्मनि सम् सम्यक् समस्त रागादिविभावपरित्यागेन तल्लीनतच्चिन्तनतन्मयत्वेन अयनं गमनं परिणमनं
समितिः । - टीका ५२. क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग ४, पृ. ३४०
समितीसु य सम्यगयनादिषु अयनं समितिः ।
सम्यक्श्रुतज्ञाननिरूपितक्रमेण गमनादिषु वृत्तिः समितिः । ५३. (क) भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. ५, पृ. ५६३
ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः ।। ५ ।। (ख) पूज्यपादाचार्य - सर्वार्थसिद्धि - अ. ६, सू. ५, पृ. २४१ (ग) उत्तराध्ययनसूत्र - अ. २४, गा. २ इरियाभासेसणादाणे उच्चारै समई इय ।। (घ) देवगुप्ताचार्य-नवतत्त्वप्रकरणम् - सू. १०, पृ. ३६. (च) आचार्य हेमचन्द्र-योगशास्त्र - (प्रथमप्रकाश), श्लो. ३५, पृ. ३४० (छ) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भा. ४, पृ. ३४०. इरिया भासा पसण जा सा आदाण चेव णिक्खेवो ।
संजमसोहिणिमित्ते खंति जिणा पंच समिदीओ ।। ५४. आचार्य हेमचन्द्र-योगशास्त्र (प्रथमप्रकाश) - श्लो. १६, पृ. १७
लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः ।।
जन्तुरक्षार्थमालोक्य, गतिरीर्या मता सताम् ।। ३६ ।। ५५. (क) उत्तराध्ययनसूत्र - अ. २४, गा- ४-८,
(ख) अनु. मुकुंद गणेश मिरजकर-मनुस्मृति - अ. ६, श्लो. ६८, पृ. १८२ संरक्षणायै जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ।६८। (ग) क्षु. जिनेन्द्र वर्णी-जैनेन्द्रसिद्धान्तकोश - भा. ४, पृ. ३४० फासुयमग्गेण दिवा जुगंतरप्पहेणा सकज्जेण। जंतुण परिहरति इरियासमिदी हवे
गमणं।। ५६.(क) उत्तराध्ययनसूत्र-अ. २४, गा. १०
असावज्ज मियं काले भासं भासेज्ज पन्नवं ।। (ख) सिद्धसेनगणिकृत टीका-तत्त्वार्थाधिगमसूत्र (स्वपोज्ञभाष्य) - भाग २, अ. ६, सू. ५, पृ. १७८
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org