SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन के नव तत्त्व अ. ६, सू. ४, पृ. ३८२ भाष्य ४१. (क) भट्टाकलंकदेव- तत्त्वार्थराजवर्तिक- भाग २, अ. ६. सू. २ टीका, पृ. ५६१ संसारकारणगोपनाद् गुप्तिः ।। १ ।। यतः संसारकारणात् आत्मनो गोपनं २३३ भवति सा गुप्तिः । (ख) श्रीसिद्धिसेनगणि तत्त्वार्थाधिगमसूत्र ( स्वोपज्ञभाष्य ) - भाग २, अ. ६, श्रीमत्पूज्यापादाचार्य सू. २, - पृ. १६१ गुप्यते ऽनयेति गुप्तिः, संरक्ष्यते ऽनयेत्यर्थः । सर्वार्थसिद्धि - अ. ६, सू. २, पृ. २३६ टीका नवतत्त्वप्रकरण सू. १०, पृ. ३६. (ग) देवगुप्ताचार्य “गुप् रक्षणे” गुप्यते रक्ष्यते याभिः संसारे पतन्प्राणी ता गुप्तयः, मनः संवरणादिरूपाः । ४२. आचार्य हेमचन्द्र योगशास्त्र - प्रथम प्रकाश, पृ. १६ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ।।४६।। - - ४३. आचार्य हेमचन्द्र - योगशास्त्र प्रथम प्रकाश, पृ. १८ संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते ।। ४२ ।। ४४- उपसर्गप्रसङ्गेऽपि, कायोत्सर्गयुतो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ।। ४३ ।। शयनासननिक्षेपादनचक्रमणेषु यः । - स्थानेषु चेष्टानियमः कायगुप्तिस्तु साऽपरा ।। ४४ ।। उपरिनिर्दिष्ट ४५. (क) कुंदकुंदाचार्य - कुंदकुंदभारती (नियमसार) - गा. ६६, पृ. २१० जा रायादिणियत्ती भाणस्स जाणीहि तम्मणोगुत्ती । ६६ । (ख) क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग २, पृ. २४८ सकलमोहरागद्वेषाभावादखण्डाद्वैतपरमचिद्रूपे सम्यगवस्थितिरेव निश्चयमनोगुप्तिः । Jain Education International - (ग) कुंदकुंदाचार्य-कुंदकुंदभारती (नियमसार) - गा. ६६, पृ. २१० अलियादिणियतिं वा मोणं वा होइ वइगुत्ती ।। ६६ ।। (घ) क्षु. जिनेन्द्र वर्णी-जैनेन्द्रसिद्धान्तकोश --- - - सरीरगुत्तीति णिद्दिट्ठा । * कायकिरियाणियत्ती ४६. उत्तराध्ययनसूत्र अ. २६, सू. ५६, कायगुत्तवापणं संवरं पावासवनिरोहं करेइ । ४७. आचार्य तुलसी - मनोनुशासनम् - पृ. १२ ४८. (क) भट्टाकलंकदेव तत्त्वार्थराजवार्तिक - भाग २, अ. ६, सू. २, पृ. ५६१ सम्यगयन समितिः | २ । परप्राणिपीडापरिहारेच्छया सम्यगयनं समितिः । - टीका (ख) पूज्यपादाचार्य - सर्वार्थसिद्धि (ग) देवगुप्ताचार्य - - भाग २, पृ. २४८ अ. ६, सू. २, पृ. २३८ नवतत्त्वप्रकरणम् - सू. १०, पृ. ३६ For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy