SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३२ जैन-दर्शन के नव तत्त्व विनैककं शून्यगणा वृथा । विनाऽर्कतेजा नयने वृथा यथा ।। विना सुवृष्टिं च कृषिर्व्यथा यथा । विना सुदृष्टिं विपुलं तपस्तथा ।। २७. क्षु. जिनेन्द्र वर्णी-जैनेन्द्रसिद्धान्तकोश - भाग ४, पृ. ३४६ त्रयं औपशमिकक्षायिकक्षायोपशमिकभेदात् । २८. (क) उमास्वाति-तत्त्वार्थसूत्र - अ. ७, सू. १८ शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ।। १८ ।। (ख) श्रीमअमृचन्द्रसूरि-तत्त्वार्थसार (चतुर्थाधिकार) - श्लो. ८४, पृ. १३२. (सं. पं. पन्नालाल साहित्याचार्य) शंकनं कांक्षणं चैव तथा च विचिकित्सनम् । प्रशंसा परदृष्टीनां संस्तवश्चेति पंच ते ।। ८४ ।। २६. श्रीमद्पूज्यपादाचार्य-सर्वार्थसिद्धि - अ. ७, सू. १, पृ. १६६ तेभ्यो विरमणं विरतिव्रतमित्युच्यते ।। - टीका ३०. बालचन्द्रसिद्धान्तशास्त्री - जैनलक्षणावली - भाग १, पृ. १०७ (क) यश्च निद्राकषायादिप्रमादरहितो व्रती । गुणस्थानं भवेत्तस्याप्रमत्तसंयताभिधम् ।। (ख) पंचमहव्वयाणि पंचसमिदीओ तिण्णि गुत्तीओ णिस्सेसकसायाभावो अप्पमादो . णाम ३१. आचार्य श्रीआनंदऋषि-भावनायोग : एक विश्लेषण - पृ. २५६-२७१ ३२. बालचन्द्र सिद्धान्तशास्त्री - जैनलक्षणावली - पृ. १२३. प्रदहााधातिकर्माणि शुक्लध्यान-कृशानुना अयोगो याति शैलेष मोक्षलक्ष्मी निराम्रवः ।। अयोगो मनोवाक्कायव्यापारविकलः । ३३- उपरिनिर्दिष्ट पृ. २ सकलकषायाभावोऽकषायः । न विद्यते कषायोऽस्येत्यकषायः । ३४. सं. उदयविजयगणि-नवतत्त्वसाहित्यसंग्रह (हेमचन्द्रसूरि-सप्ततत्त्वप्रकरण) - भा. २४-१२६, पृ. १५-१६. ३५. जैनाचार्य अमोलकऋषिजी म. - जैनतत्त्वप्रकाश - पृ. ३६३. ३६- Herbert Warren-Jainism : Chapter I, Page 1 Life is dear to all, even though it may contain misery as well as happiness. ३७. (क) उत्तराध्ययनसूत्र - अ. २६, सूत्र ५४ से ६७. (ख) प्रकाशक - श्रीअगरचन्द भैरोदान सेठिया - नवतत्त्व - पृ. ८१-८२ ३८. श्रीमद्अभयदेवसूरि - स्थानाङ्गसूत्र - अ. १, सू. १३, पृ. १७. आह च - 'समिई ५ गुत्ती ३ धम्मो १० अणुपेह १२ परीसह २२ चरित्तं च ५ सत्तावन्नं भेया पणतिगभेयाइं संवरणे ।। - टीका. ३६. उमास्वाति - तत्त्वार्थसूत्र - अ. ६, सू. ४. सम्यग्योगनिग्रहो गुप्तिः । ४ । ४०. उमास्वाति - समाष्यतत्त्वार्थधिगमसूत्र (अनु. पं. खूबचन्द्रजी सिद्धान्तशास्त्री) - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy