________________
१५१
४६.
४७.
४८.
४६.
५०.
५१.
५२.
५३.
५४.
५५.
५६.
जैन दर्शन के नव तत्त्व
पाविद णिव्वाणसुहं सुहोवजुत्तो व सग्गसुहं ।। ११ ||
कुन्दकुन्दाचार्य - प्रवचनसार गा. ६४, पृ. १६७ (ज्ञेयधिकार) उवओगो जदि हि सुहो पुण्णं जीवस्स संचयं जदि ।
असुहो वा तथ पावं तेसिमभावे ण चयमत्थि । ६४ । भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक
भाग २, अ. ६, सु. ३, पृ. ५०६
प्राणातिपातानृतभाषणवधचिन्तनादिरशुभः ।9। अहिंसाऽस्तेयब्रह्मचर्यादिः शुभकाययोगः । सत्यहितमित भाषणादिः शुभो वाग्योगः । अर्हद्भक्तितपोरुचिश्रुतविनयादिः शुभो मनोयोगः ( तत्त्वार्थराजवार्तिक - ६ /१३)। कुन्दकुन्दाचार्य - प्रवचनसार अ. २, गा. ६६, पृ. २०२ देवदजादिगुरुपूजासु चेव दाणम्मि वा सुसीलेसु । उववासादिसु रत्तो सुहोवओगप्पगो अप्पा ।। ६६ ।। कुन्दकुन्दाचार्य-प्रवचनसार ( ज्ञानाधिकार ) अ. १, गा. ७०, पृ. ८१, ८२ युक्तः शुभेन आत्मा तिर्यग्वा मानुषो वा देवो वा । भूतस्तावत्कालं लभते सुखमैन्द्रियं विविधम् ।। ७० ।। सौख्यं स्वभावसिद्धं नास्ति सुराणामपि सिद्धमुपदेशे । ते देहवेदनार्ता रमन्ते विषयेषु रम्येषु ।। ७१ ।। कुन्दकुन्दाचार्य-प्रवचनसार ( ज्ञानाधिकार) - अ. १, गा. ७२-७६, पृ. ८४-८६ (क) कुन्दकुन्दाचार्य पंचास्तिकाय - गा. १३५, १३६, १३७, पृ. १६६-२०१ (ख) कुन्दकुन्दाचार्य - प्रवचनसार अ. २, गा. ६५, पृ. १८८
कुन्दकुन्दाचार्य प्रवचनसार (श्रीमद् अमृतचन्द्रसूरिकृत तत्त्वप्रदीपिकावृत्ति) -
-
-
Jain Education International
अ. २, गा. ६६, पृ. १६६
विषयकषायावगाढो दुःश्रुतिदुश्चित्तदुष्टगोष्टियुतः ।
उग्र उन्मार्गपर उपयोगो यस्य सोऽशुभः ।। ६६ ।।
कुन्दकुन्दाचार्य - पंचास्तिकाय - गा. १४०, १४१, पृ. २०४, २०५
-
-
कुन्दकुन्दाचार्य - प्रवचनसार
अ. १, गा. ७१-७७
भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक- भा. २, अ. ६, सू. ३, पृ. ५०७ शुभाशुभपरिणामनिर्वृत्तत्वाच्छुभाशुभव्यपदेशः । ३ ।
शुभपरिणामनिर्वृत्तो योगः शुभः, अशुभपरिणामनिर्वृत्तश्चाशुभः । गणधरवाद (गुजराती-अनु-दलसुखभाई
आचार्य श्रीजिनभद्रगणि
मालवणिया ) - गा. १६४०, पृ. ३३
सोभवण्णातिगुणं सुभाणुभावं जं तयं पुण्णं । विवरीतमतो पावं ण वातरं
For Private & Personal Use Only
--
www.jainelibrary.org