________________
१५२
जैन-दर्शन के नव तत्त्व
.५७.
५६.
६०.
णातिसुहुमं च ।। १६४० ।। आचार्य श्रीजिनभद्रगणि - गणधरवाद - गा. १६०९ पुण्णक्करिसे सुभता तरतमजोगाकरिसतो हाणी ।। तस्सेव खये मोक्खो पत्थाहारोचमाणातो ।। १६०६ ।। आचार्य श्रीजिनभद्रगणि - गणधरवाद - गा. १९१०पावुक्करिसेऽधमता तरतमजोगावकरिसतो सुभता । तरसेव खए मोक्खो अत्थभत्तोवमाणातो ।। १६१० ।। आचार्य श्रीजिनभद्रगणि - गणधरवाद - गा. १६११साधारणवण्णादि व अध साधारणमधेगमत्ताए ।। उक्करिसावकरिसतो तस्सेव य पुण्णपाववक्खा ।। १६११ ।। (क) आचार्य श्रीजिनभद्रगणि-गणधरवाद (गुजराती-अनु-दलसुखभाई मालवणिया) - पृ. ४५ सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् ।। राजीवकण्टकादीनां वैचित्र्यं कः करोति हि ? । मयूरचन्द्रिकादिर्वा वैचित्र्यं केन निर्मितः ? ।। कादाचित्कं यदत्रास्ति निःशेषं तदहेतुकम् । यथा कण्टकतैक्ष्ण्यादि तथा चैते सुखादयः ।। (ख) श्रीविनयचन्द्रजी महाराज - जीवनसाधना - पृ. ४४ कण्टकस्य तीक्ष्णत्वं मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां स्वभावेन भवन्ति हि । (ग) गीताप्रेस, गोरखपुर-श्वेताश्वतरोपनिषद् (सानुवाद शाङ्करभाष्यसहित) - अ. १, मन्त्र २, पृ. ७१।। कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ।। २ ।। (घ) महर्षिश्रीकृष्णद्वैपायनप्रणीतं श्रीमन्महाभारतम् - भाग ३, शांतिपर्व, अ. २५, श्लो. १६, पृ. ३४१ हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः । स्वभावतस्तु नियतो भूतान् प्रभवाप्ययौ ।। १६ ।। (च) हुकुमचंद पार्श्वनाथ संगवे (अप्रकाशित शोधप्रबंध) विशेषावश्यकभाष्य का दार्शनिक अध्ययन - काशी हिन्दू विश्वविद्यालय, वाराणसी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org