________________
१५०
जैन-दर्शन के नव तन्व
.
३८.
३६.
४०.
(ख) उमास्वाति - तत्त्वार्थसूत्र (अनु. पं. सुखलालजी) - पृ. २३३ (ग) संयोजक उदयविजयगणि - नवतत्त्वसाहित्यसंग्रह (देवगुप्तसूरि अभयदेव भाष्यसहित - नवतत्त्वप्रकरणम्) - पृ. १६ सायं उच्चगोयं, सत्ततीसं तु नामपगईओ । तिन्नि य आऊणि तहा वायालं पुन्नपगईओ ।। ७ ।। जैनाचार्य अमोलकऋषिजी म. जैनतत्त्वप्रकाश - पृ. ३५१ (क) पुप्फभिक्खू - अर्थागम (भगवती)-खण्ड २, भगवतीसूत्र ५, श. ७, उ. १०, पृ. ७३४-७३५ (ख) पुप्फभिक्खू - सुत्तागमे (भगवई) - भाग १, स. ७, उ. १०, पृ. ५२८-५२६ क्षु. जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश - भाग ३, पृ. ६४पुण्यं स्वर्गप्रदं नित्यं निर्वाणं च सुदुर्लभम् । १। काणि पुण्ण-फलाणि । तित्थयरगणहर-रिसि ----- रिद्धिओ ।२। पुण्याद् विना कुतस्तादृगरूपादीनीदृशी ------------ परिच्छदः ।१६२। कोऽप्यन्धोऽपि सुलोचनोऽपि -------- यदुर्लभम् ।१८६ । अलियवयणं पि सच्चं -...--...- होदि । ४३४ । आचार्यश्रीविजयवल्लभसूरिजी म० वल्लभप्रवचन - भाग २, पृ. २८५-२८७ (क) कुन्दकुन्दाचार्य - पंचास्तिकाय - गा. ४०, ४१, ४२, पृ. ८०-८२ (ख) अमृतचन्द्रसूरि - तत्त्वार्थसार - श्लोक १०-१३, पृ. ३४ (ग) उमास्वाति - तत्त्वार्थसूत्र - अ. २, सू. ६ स द्विविधोऽष्टचतुर्भेदः । कुन्दकुन्दाचार्य - प्रवचनसार - अ. २, भा. ६३, पृ. १६७ अप्पा उवओगप्पा उवओगो गाणदंसणं भणिदो । सो वि सुहो असुहो वा उवओगो अप्पणो हवदि ।। ६३ ।। (क) उमास्वाति - तत्त्वार्थसूत्र - अ. ६, सू. ३, ४(ख) विद्यानन्दस्वामी - तत्त्वार्थश्लोकवार्तिक - अ. ६, सू. ३, पृ. ४४३ सम्यग्दर्शनाद्यनुरंजितो योगः शुभो विशुद्ध्यांगत्वात् मिथ्यादर्शनादयानुरंजितोऽशुभः ।। भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक - अ. ६, सू. २, पृ. ५०६ तत्प्रणालिकया कर्मानवणादाानवाभिधानं --- आम्रवस्त्रसरेणुवत् । कुन्दकुन्दाचार्य - प्रवचनसार - गा. ११, पृ. ११ (ज्ञानाधिकार) धम्मेण परिणदप्या अप्पा जदि सुद्धसंपयोगजुदो ।
४१. ४२.
४४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org