SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४९ २६. ३०. ३१. ३२. ३३. ३४. ३५. ३६. जैन दर्शन के नव तत्त्व न विता अहमेव लुप्पए लोगंसि पाणिणो । एवं सहिएहि पासए अणिहे से पुट्ठे ऽहियासए ।। १३ ।। कुंदकुंदाचार्य - पंचास्तिकाय मोहो रागो दोसो चित्तपसदो य जस्स भावम्मि । विज्जदि तस्स हो वा असुहो वा होदि परिणाम ।। १३१ ।। सुपरिणामो पुणं असुहो पावंति हवदि जीवस्स । दोहं पोग्गलमेत्तो भावो कम्मतणं पत्तो ।। १३२ ।। (क) जिनेन्द्र वर्णी - जैनेन्द्रसिद्धान्तकोश भावपुण्यनिमित्तेनोत्पन्नः भाग ३, पृ. ६० द्रव्यपुण्यम् । - पुद्गलपरमाणुपिण्डो (ख) दानपूजाषडावश्यकादिरूपो जीवस्य शुभपरिणामो भावपुण्यम् । देवेन्द्रमुनि शास्त्री - जैनदर्शन: स्वरूप और विश्लेषण - पृ. १६४-१६५. क्षु. जिनेन्द्र वर्णी- जैनेन्द्रसिद्धान्तकोश भा. ३, पृ. ५६ (क) सं. पुष्फभिक्खू - सुत्तागमे ( ठाणे ) - भाग १, ठा. ६, पृ. २६७ (ख) जैनाचार्य अमोलकऋषिजी म. (हिंदी अनु.) ठाणांगसूत्र- ठा. ६, अ. १, गा. १३१-१३२, पृ. १६४-१६५ ३७. Jain Education International उ. ३, पृ. ७८७. नवविपन्नता तंजहा - अण्णपुण्णे, पाणपुण्णे, वत्थपुण्णे, लेणपुण्णे, सयणपुण्णे, मणपुण्णे, वयपुण्णे, कायपुण्णे नमोक्कारपुणे || - सद्वेदयादिशुभप्रकृतिरूपः अभयदेवसूरिकृत टीका स्थानांगसूत्र ठा. ६, उ. ३, पृ. ४२८ अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ।। १ ।। (क) श्री समन्तभद्राचार्य सागारधर्मामृत - अ. ५, पृ. २३१ प्रतिग्रहोच्चस्थापनादिक्षालनानितीर्विदुः । योगान्नशुद्धीश्च विधीन् नवादरविशेषितान् ।। ४५ ।। (ख) आचार्य भिक्खू - नवपदार्थ - पृ. २०१ पडिगहणमुच्चठाणं पादोदकमच्चणं च पणामं च । मणवयकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ।। - सागारधर्मामृत ५ / ४५ आचार्य श्रीविजयवल्लभसूरिजी म-वल्लभप्रवचन भाग २, पृ. ३१८ - २३२ पुण्यमेव भवमर्मदारणं पुण्यमेव शिवशर्मकारणम् । पुण्यमेव हि विपत्तिशामनं पुण्यमेव जगदेकशासनम् ।। (क) जैनाचार्य अमोलकऋषिजी म० सा० जैनतत्त्वप्रकाश - पृ. ३५० For Private & Personal Use Only - www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy