________________
१०३
जैन-दर्शन के नव तत्त्व
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ।। ३२ ।। ६०. कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य - स्याद्वादमंजरी (हिंदी अनु०-डॉ०
जगदीशचन्द्र जैन) - पृ० २६३-२६४ ६१. (क) उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० २२
वर्तना परिणाम-क्रिया परत्वापरत्वे वा कालस्य ।। २२ ।। (ख) उत्तराध्ययनसूत्र - अ० २८, गा० १०
वत्तणालक्खणो कालो । ६२. माधवाचार्य - सर्वदर्शनसंग्रह - पृ० १५५ ६३. (क) देवेन्द्रमुनि शास्त्री - जैनदर्शन : स्वरूप और विश्लेषण - पृ० १५३
(ख) मुनि नथमल - जैनदर्शन : मनन और मीमांसा - पृ० १६६ ६४. गोपालदास जीवाभाई पटेल - कुन्दकुन्दाचार्याचे रत्नत्रय - पृ० ११ ६५. जैनाचार्य श्रीनेमिचन्द्रसिद्धान्तिदेव - बृहद्रव्यसंग्रह - गा० २१, पृ० ५२
दव्वपरिवट्टरूवो जो सो कालो हवेइ ववहारो ।
परिणामादीलक्खो वट्टणलक्खो च पर8ो ।। २१ ।। . ६६. (क) कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य - स्याद्वादमंजरी - पृ० २६३-२६५
(ख) जैनाचार्य श्रीनेमिचन्द्रसिद्धान्तिदेव - बृहद्रव्यसंग्रह-गा० २६, पृ० ५५ लोयायासपदेसे इक्किक्के जे ठिया हु इक्किक्का ।
रयणाणं रासी इव ते कालाणु असंखदव्वाणि ।। २२ ।। ६७. कुन्दकुन्दाचार्य - पंचास्तिकाय • गा० २४, पृ० ५० । ६८. जैनाचार्य श्रीनेमिचन्द्रसिद्धान्तिदेव - बृहद्रव्यसंग्रह - गा० २१, पृ० ५२ ६६. (क) अनुवाद मराठी - नरेन्द्र भिसीकर - नियमसार, गा० ३१, पृ० २३
(ख) कुन्दकुन्दाचार्य - पंचास्तिकाय - गा० २५, पृ० ५२ ७०. ब्र० सीतलप्रसादजी-पंचास्तिकाय टीका (प्रथम भाग), गा० १०१, पृ० ११८
कालोत्ति य ववएसो सम्भावपरूवओ हवदि णिच्चो ।
उप्पण्णप्पद्वंसी अवरो दीहंतरट्ठाई ।। १०१ ।। ७१. कुन्दकुन्दाचार्य - पंचास्तिकाय(टीका • अमृतचन्द्राचार्य) - श्लो० २५, पृ०
५२ समयो निमिषः काष्टा कला च नालो ततो दिवारानं
मासर्वयनसंवत्सरमिति कालः परायतः ।। २५ ।। ७२. कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य - स्याद्वादमंजरी - पृ० २६४-२६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org