SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०४ जैन-दर्शन के नव तत्त्व ७३. कुन्दकुन्दाचार्य - पंचास्तिकाय - पृ० ५३-५५ ७४. सं० पुप्फभिक्खू - सुत्तागमे (भगवई) भाग १-पृ० ५७४, श० ६, उ० १० जीवे णं भंते! किं पोग्गली पोग्गले ? गोयमा ! जीवे पोग्गलीवि पोग्गलेवि ।। ३६० ।। ७५. देवेन्द्रमुनि शास्त्री - जैनदर्शन : स्वरूप और विश्लेषण - पृ० १५७-१५८ (क) पूरणात् पुद् गलयतीति गलः - शब्दकल्पद्रुमकोश (ख) भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक (भाग २) - अ-५, सु० १, पृ० ४३४ पूरणगलनान्वर्थसंज्ञत्वात् पुद्गलाः ।। २४ ।। (ग) पूरणाद् गलनाच्च पुद्गलाः तत्त्वार्थवृत्ति ५/१ (घ) पूरणाद् गलनाद् इति पुद्गलाः - न्यायकोश, पृ० ५०२ (छ) छव्विहंसटाणं बहुवहि देहेहि पूरदिति गलदिति पोग्गला ' ७६. (क) हरिवंशपुराण - ७/३६ वर्णगन्धरसस्पर्शः - पूरणं गलनं च यत् । (ख) उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० २३ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । (ग) माधवाचार्य - सर्वदर्शनसंग्रह (आर्हत-दर्शनम्) - पृ० १५३ पूरयन्ति गलन्तीति पुद्गलाः । ७७. कुन्दकुन्दाचार्य - प्रवचनसार - अ- २, गा० ४०, पृ० १६८ वर्णरसगन्धस्पर्शाः विद्यन्ते पुद्गलस्य सूक्ष्मत्वात् । पृथिवीपर्यंतस्य च शब्दः स पुद्गलश्चित्रः ।। ४० ।। ७८. भट्टाकलंकदेव - तत्त्वार्थराजवार्तिक (भाग २)-अ० ५, सू० २५, पृ० ४६१ अणवः स्कन्धाश्च । ७६. उत्तराध्ययनसूत्र - अ० ३६, गा० ११ एगतेण पुहतेण खन्धा व परमाणुणो । लेएगदेसे लोए य भइयव्वा ते उ खेतओ ।। इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ।। ५०. सं० पुष्फभिक्खू - सुत्तागमे (भगवई) - भाग १, श ५, उ० ७, पृ० ४८४ जहन्नेणं एगं समयं, उक्कोणं अणंतं कालं । ८१. उमास्वाति - तत्त्वार्थसूत्र - अ० ५, सू० २५ अणवः स्कंधाश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy