SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २२ ] प्राकृत-दीपिका [ द्वितीय अध्याय कुतूहलम् = कोहलं; कोउहलं । चतुर्थः = चोत्थो; चउत्यो । कदलम् - केलं. कयलं । आश्चर्यम् = अच्छरिअं अच्छरिज्जं । विशतिः वीसा । लवणम्-लोणं स्थविर:-थेरो | आरब्धः - आढत्तो । वैडूर्यम् = वेसलिअं नवनीतम्-लोणीअं | अच्छरसा । दंष्ट्रा पदाति = पाइक्को । आयु: =आउसं । = दाढा | धनु: धणुहं । गृहम् घरं । तिर्यक् = तिरिच्छि । भगिनी = बहिणी | शुक्तिः = सिप्पी | श्मशानम् = मसाणं, सुसाणं । महाराष्ट्रम् = मरहट्ठ । स्तोकम्थोक्, थोवं । वाराणसी = वाणारसी । लघुकम् - हलुअं । करेणूः = कणेरू | ललाटम् = णडालं । चन्द्रिका चदिमा । स्फटिकः = फलिहो । I निकष: निहसो । जटिल:-झडिलो शृङ्खलम्=सङ्कलं दुर्भगः - दुहवो | अधस् = हेट्ठ | अप्सरा : वनिता विलया । कन्दुकम्=गेन्दुं । जडिलो । ] Jain Education International == ļ = For Private & Personal Use Only दुहिता = धूआ | वृक्ष:-रुक्खो । www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy