SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ संयुक्त व्यञ्जन परिवर्तन ] भाग १ : व्याकरण [ २१ w (ख) रेफ और हकार को द्वित्व नहीं होता है !' जैसे - सौन्दर्यम् == सुन्दरं । ब्रह्मचर्यम् = बम्हचेरं । धैर्यम् = धीरं । विह्वलः = विहलो, विब्भलो ( '' को 'भ' होने पर ) भिन्भलो । कार्षापण: कहावणो, काहावणो । (ग) तैलादि गण ( प्राकृत प्रकाश के अनुसार नीडादि गण ) के शब्दों में कहीं अनन्त्य और कहीं अन्त्य सरल व्यञ्जनों को द्वित्व होता है । जैसेतैलम् = तेल्लं । प्रेमम् = पेम्मं । स्रोतम् = सोत्तं । मंडूक: = मंडुक्को । ऋजुः-उज्जू । नीडा=विड्डा | यौवनम् = जोव्वणं । बहुत्वम् = बहुतं । (घ) संयुक्त वर्ण का अन्त यदि 'ल' में हो तो पूर्ववर्ती अक्षर में 'इ' जोड़कर विप्रकर्ष ( पृथक्करण ) कर दिया जाता है । वस्तुतः यह स्वरभक्ति ही है । जैसे -- श्लोक: = सिलोबो । श्लिष्टम् = सिलिट्ठ । क्लिष्टम् = किलिट्ठ | क्लेश: किलेसो । म्लानम - मिलाणं । O (ङ) हं, शं, र्ष, यं> ( क्रमशः) रिह, रिप, रिस, रिअ (वस्तुतः यह भी स्वरभक्ति ही है ) अर्हति अरिहइ । गर्हा = गरिहा । आदर्श: आयरिसो । दर्मानम् = दरिसणं । सुदर्शनम् - सुदरिसणं । वर्षम् दरिसं । वर्षा वरिसा । वर्षशतम् = वरिससयं । आचार्य: चौर्यम् = चोरिअं । धैर्यम् =धीरिअं । ब्रह्मचर्यम् = बम्हचरिअं । आयरिश्र । गाम्भीर्यम्=गंभीरिअं । सौन्दर्यम् - सुन्दरिअं । | । सूर्यः सूरिओ । = -- पत्तनम् = पट्टणं | (च) कुछ विशेष परिवर्तित रूप-- रुग्णः= : =लुक्को | मृत्तिका - मट्टिआ । गर्तः = गड्डो । दग्धः = दड्ढो । वृद्धः = वुड्ढो । स्तब्धः ठड्ढो । पञ्चदश पण्णरह । पञ्चाशत = पण्णासा । दत्तम् = दिण्णं । अबं । ताम्रम् = आम्रम् तंबं । ब्राह्मणः = बम्भणो । दुःखम् = दुहं । दीर्घः दीहो । कार्षापण: काहावणो । कुष्माण्डम् = कोहण्डं । वाष्प:= : =बाहो । चतुर्गुणः = चोग्गुणो । चतुर्थी = चोत्थी, चउदह । । चउत्थी । चतुर्दश = चोदह, । = १. रहो: । हे० ८. २. ९३. २. वा विले वो वश्च । हे० ८. २. ५८. ३. ते लादी । हे० ८.२.९८. ४. लात् । हे० ८.२.१०६. Jain Education International H - 1 For Private & Personal Use Only 1 www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy