SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स्वर-परिवर्तन ] भाग १ : व्याकरण [५ ऋ>अ'--तृणम् - तणं । नृत्यम् = णच्चं । मृगः = मओ। घृतम् - घमं । कृतम् - कअं । वृद्धिः - वड्ढी । वृषभः वसभो। __ ऋ>इ.--कृपा-किवा। दृष्टम् - दिळं। सृष्टि: = सिट्ठी। शृङ्गार:सिंगारो। शृगालः - सिगालो। नृपः = निवो। ऋषिः = इसी । वृद्धिः विड्ढी। मृगः - मिओ। तृणम् - तिणं । मातृ-माइ । समृद्धिः-सामिद्धी । > उ3--ऋतुः = उद्, उउ। प्रवृत्तिः = पउत्ति। ऋजुः = उजू । मातृ-माऊ, मादु । पृथिवी - पुहुवी । पृच्छति-पुच्छइ । वृद्धः वुड्ढो । मृणाल:मुणालो । कर्तृणाम् = कत्तूण, कत्ताराणं । >रि-ऋद्धिः - रिद्धी । ऋणम् -रिणं । ऋजुः-रिज्जू, उज्जू । ऋतुः = रिऊ, उदू । ऋषिः - रिसी, इसी । सदृशः = सरिसो। ऋ>ए"--गृहम् = गेहं। गृह्यते = गेज्झइ। वृन्तवेंट (विण्ट, वोण्ट)। (.२) 'लु' के स्थान पर 'इलि" आदेश होता है। जैसे-क्लुप्तकिलित्त । क्लन्न-किलिण्ण । ( ३ ) 'ऐ' के स्थान पर 'ए' और 'अइ' आदेश होते हैं। जैसे 'ऐ>ए'७-शैल: सेलो । वैद्य: वेज्जो । कैलासः = केलासो । वैधव्यम् - वेहव्वं । त्रैलोक्यम्-तेलोक्क, तेलुक्कं । नैमित्तिकम् नेमित्ति। ___ ऐ> मई-दैत्यम् = दइच्चं । दैन्यम् - दइण्णं । भैरवः = भइरवो । १. ऋतोत् ( आदेकारस्य अत्वं भवति )। हे० ८. १. १२६. २. इत्कृपादौ (कृपा इत्यादिषु शब्देषु आदेऋत इत्वं भवति) । हे० ८. १. १२८. ३. उदृत्वादी (ऋतु इत्यादिषु शब्देषु आदेऋत उद्भवति)। हे० ८. १. १३१. ४. रिः केवलस्य । हे० ८. १. १४०. ५. इदेदोदवन्ते । हे० ८. १. १३९. ६. लूत इलि: क्लुप्त-क्लन्ने । हे० ८.१.१४५. ७. ऐत एत् । हे० ८.१.१४८. ६. अइदैत्यादौ च । वैरादौ वा । हे० ८.१.१५१-१५२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy