SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्राकृत-दीपिका [द्वितीय अध्याय दैवतम् = दइव । वरम् = वइरं, वेरं । देवः = दइवो। कैलासः = कइलासो, केलासो । वैदर्भः - वइअब्भो। (४) 'ओ' के स्थान पर 'ओ', 'उ' और 'अउ' आदेश होते हैं । जैसे औ>ओ'-कौमुदी - कोमुई। यौवनम् - जोव्वणं । सौभाग्यम् = सोहग्गं । कौशिकः = कोसिओ । कौशाम्बी = कोसंबी । पौराणिकम् - पोराणि । मौ>उरे--सौन्दर्यम् = सुन्देरं, सुदरिअं । दोवारिकः = दुवारिओ। सौवणिकः = सुवण्णिओ । पौलोमी = पुलोमी। औ> अ-पौरः = पउरो। कौरवः = कउरवो । मौलिः = मउली । मौनम् = मउणं । पौरुषम् = पउरिसं । सौधम् = सउहं । (५) दीर्घ स्वरों का ह्रस्वीकरण-दीर्घ स्वर के बाद यदि संयुक्त वर्ण हो तो दीर्घ स्वर को ह्रस्व कर दिया जाता है । जैसे आ>अ-आम्र= अम्ब । ताम्र = तम्ब । आचार्यः = आचरिओ। मार्गः 3 मग्गो । वार्ता = वत्ता । पाण्डवो = पंडवो । कांस्यम् = कंसं । ई>इ-तीर्थ = तित्थ । मुनीन्द्रः = मुणिंदो। जीर्णम् = जिण्णं, जुण्णं । ऊ> उ--चूर्णः = चुण्णो । कण्डूयते = कंडुअइ। ए:>इ, ऍ--नरेन्द्रः = परिंदो । क्षेत्रम् = खेत्तं । मिलेच्छः = मिलिच्छो । ओ>उ, ओं--नीलोत्पलम् = नीलुप्पलं । ओष्ठम् = ओंट्ठ। [ अन्यत्र भी ह्रस्वीकरण पाया जाता है । जैसे-तदानीम् = तयाणि । द्वितीयम् = दुइअं । गभीरम् = गहिरं । मांसम् = मंसं । यथा = जह । कुमारः =3 कुमरो। पांसु = पंसु । हनूमान् = हणुमंतो। कुतूहलम् = कोहलं, कोऊहलं ।। १. औत ओत । हे० ८.१.१५९. २. उत् सौन्दर्यादौ । हे० ८.१.१६०. ३. अउः पौरादौ च । हे० ८.१.१६२. ४. हस्वः संयोगे । हे० ८.१.८४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001669
Book TitlePrakrit Dipika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages298
LanguageHindi, Sanskrit, Prakrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy