SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतर्कणा [४३ गुणीका परस्पर भेद है, यह तो नैयायिकको इष्ट है । सत् कार्य देखनेमें आता है और कार्यकारण तथा गुणगुणीका सर्वथा अभेद है, यह सांख्यवादीको अभीष्ट है । और कथंचित् सत् एवं कथंचित् असत् कार्य देखने में आता है तथा कार्य कारण और गुण गुणीका कथंचित् अभेद है, यह पक्षपात रहित मत जैनको अभीष्ट है ॥१५।। इति द्विवेद्य पनामकपण्डित ठाकुरप्रसादवैयाकरणाचार्यप्रणोतमाष्यानुवादसमलङ कृतायां द्रव्यानुयोगतर्कणायां तृतीयोऽध्यायः ॥३॥ व्याख्या-अथ परवादी वक्ति-द्रव्यादीनां भेदामेदौ द्वौ कथं मान्यो स्त इत्याशङ्किते प्रत्युत्तरयन्नाह । अर्थः-अब अन्यमतावलन्बी वादी कहता है कि द्रव्यआदिकोंके भेद अभेद ये दोनों धर्म किस प्रकारसे मान्य हैं ? ऐसे आशङ्काके प्राप्त होनेपर वादीको प्रत्युत्तर देते हुए कहते हैं। भेदाभेदौ कथं मान्यौ परस्परविरोधिनौ । कुत्राप्येकत्र न स्यातामन्धकारातपौ यथा ॥१॥ इत्थमाशङ्कितं शिष्यं गुरुराह जिनोक्तिभिः । सर्वत्राप्यविरोधेन धर्मों द्वावेकसंश्रयौ ॥२॥ भावार्थ:-हे गुरो ! जैसे कहीं भी अन्धकार और प्रकाश एक अधिकरणमें नहीं रहते हैं वैसे ही परस्पर विरोधके धारक भेद और अभेद ये दोनों एक वस्तु में कैसे मान्य हो सकते हैं ।।१।। इस प्रकार आशङ्काको प्राप्त हुए शिष्यके प्रति श्रीगुरु महाराज श्रीजिनभगवान की उक्तियों द्वारा कहते हैं कि हे शिष्य ! सब ही स्थान तथा वस्तुओं में एक द्रव्यमें रहनेवाले दोनों धर्म विरोधरहित हैं ॥२॥ व्याख्या । अहो भेदाभेदो कथ केन प्रकारेण मान्यौ, कोहशी तो परस्परविरोधिनी । यत्र भेदः स्यात्तत्राभेदो न, यत्राभेदस्तत्र भेदो न, इत्थमनयारन्योऽन्य विरोधोऽस्ति । द्वावेकत्र न तिष्ठतः । यथान्धकारातपावप्येकत्र स्थायिनी कदापि न भवतस्तथैवेंतावत्यर्थः । तथा चोक्तमाचाराङ्ग "वितिगित्थ समावन्नेणं अप्पाणेणं न ल मते समाहिति" तदर्थ शङ्कित शिष्यं गुरुः प्रवचनविच्छीयाद्वादनाणीमिः कथयति स्म । अहो शिय यह टस्य घटामावस्य च यद्ययन्योन्यं विरोध: सम्भाव्यते परन्त्वनयोभदाभेदयोः परस्पर विरोधो नास्ति । यतः कारणासर्वत्र स्थानेषु वस्तुषु च भेदाभेदलनगी धमावविरोधेन विरोधाभावेन काश्रयवृत्याश्रयायिभावेन च दृश्येते । अन उकमक करिम द्रव्ये मश्रय आधारो ययोग्तावेकसथयाविति । सत्यं तुल्यौ द्वौ तथाप्यभेदाख्यः स्वामाविकस्सत्यः, पुनर्भेद उपाधिकोऽपत्यश्च त्थं शतिः कश्निकथयिष्यति तदा तदप्यसम्भवमनुमवर्ग'चर चन। तत्कथं व्यवहारेण पगपेक्षत्वं द्वयोरपि । गुणादीनां भेद: गुणादीनामभेदश्च ति वचनाविरोष एव भेदाभेदयोर कर ममाथियोतिव्य इति ध्येयम ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy