SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३८ ] श्रीमद्राजचन्द्र जैनशास्त्रमालायाम होती है और अविद्यमान पदार्थकी नहीं होती, ऐसा नियम है ||१०|| इस प्रकारका युग्म श्लोकोंका अर्थ हैं । अथ सर्वथा अविद्यमानोऽर्थो ज्ञानविषये भासत इतीत्थं ये कथयन्ति तेषा बाधकं दर्शयति । अब जो ऐसा कहते हैं कि सर्वथा अविद्यमान पदार्थ ही ज्ञानमें भासता है, उनके मतमें बाधा दिखाते हैं । अर्थोऽसन् भासते ज्ञातुस्तदा ज्ञानमयं जगत् । स्वभावेन भवेत्सर्वं योगाचारमतं भवेत् ॥११॥ भावार्थ::- जब असत् पदार्थ ज्ञाताके ज्ञानमें भासता है तो सम्पूर्ण जगत् स्वभावसे ज्ञानरूप ही हो जाय और तब तृतीय बौद्ध योगाचारका मत सिद्ध होजावे || ११|| व्याख्या । यदि ज्ञानविषयेऽसन्नर्थोऽतीतप्रमुखो मासत इतीदृशमङ्गीकुरुषे तदा सर्व जगज्ज्ञानाकारमेवास्ति । बाह्याकारा अनाद्यविद्यावासनया अन्त एवावभासते । यथा स्वप्नेऽसत्पदार्थमासनवत् । बाह्याकाररहितं शुद्ध ज्ञानन्तु बुद्धस्त्र भवति । एवं यदि कथयसि तहि योगाचारनामा तृतीयो बुद्ध उत्तिष्ठते । तस्मादेवं वितर्कय । असतो ज्ञानं न भवेत्सत एव वस्तुनिस्तरोभावशक्त्यन्तरितस्य कारणकलापाविर्भावव्यक्त हुं याकारत्वं जायते । इति सर्ववस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वयदर्शनात् । लून पुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । न च वस्तुतोऽन्वयः प्रमाणविरुद्धः सत्यप्रत्यभिज्ञानसिद्धत्वात् । ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः । पर्यायात्मना तु सर्वं वस्तुत्पद्यते विपद्यते चास्खलितपर्यायानुभवसद्भावात् । न चैवं शुक्ले शङ्ख पीतादिपर्यायानुभवेन व्यभिचारस्तस्य स्खलनरूपत्वात् न खलु सोऽस्खलनरूपा येन पूर्वाकारविनाशाजहदवृत्तीत्तराकारोत्पादाविष्कर्तुं मशक्यत्वात् । नश्वरस्य नाशे तद्धेतूनां वैयर्थ्यं न हि स्वहेतुः स एवाप्तवान् । स्वभावे भावे भावान्तरव्यापारः फलवांस्तदनुपरेतिप्रसक्तः ? ॥११॥ व्याख्यार्थः– यदि भूतकालविषयक पदार्थ ज्ञानमें असत् भासता है इस प्रकार तू मानता है तो सब जगत् ज्ञानाकार ही होगा, क्योंकि अनादिकालसे चली आती हुई अविद्याकी वासनासे बाह्य आकार तो जैसे स्वप्न में असत् पदार्थका भासन होता है वैसे ही जागृत दशामें भी अविद्यमान ही भासते हैं, परन्तु बाह्य आकारसे शून्य शुद्धज्ञान तो बुद्धके मत में ही है, इसलिये ऐसा जो तुम कहते हो तो बौद्धमत ४ भेदोंमें तीसरा जो योगाचार नामक भेद है उसका मत खड़ा होता है, इस कारण ऐसा विचारो कि असत् पदार्थका भान नहीं होता, किन्तु तिरोभाव शक्तिसे छिपे हुए सत् पदार्थकी कारणोंके समूह से प्रकटता होनेके कारण देखने में आनेयोग्य आकारपना उत्पन्न होता है । इस कारण द्रव्यरूपसे १ त्रिष्वपि पुस्तकं वेवमेव पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy