SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतकणा [३३ देव नर आदि पर्याय हैं यह अनादिसिद्ध व्यवहार है जो द्रव्यादिकोंका अभेदभाव अंगीकार तुम नहीं करते तो वह ठीक नहीं, क्योंकि द्रव्योंमें अभेदता अवश्य ही है । यद्यपि द्रव्य, गुण और पर्याय ऐसे नाम पृथक् २ होनेके कारण द्रव्य भिन्न है गुण भिन्न है, और पर्याय भी भिन्न ही है, इस युक्तिसे भिन्नताका भान लक्षित (प्रतीत) होता है, तथापि द्रव्य घट है और गुणसे शुक्ल घट, नील घट, रक्त घट या श्याम घट है तथा पर्यायसे विशाल आकारमें परिणत शंखके तुल्य ग्रीवासहित और महान उदरवाला यह घट है, इत्यादि गुण तथा पर्यायोंसे घट भिन्न नहीं है ॥५॥ अथ द्रव्यादीनामभेद येऽङ्गीकुर्वन्ति तान् उपालम्भं ददन्नाह । व्याख्या । यद्यपि मिन्नद्रव्यपर्यायं पाषाणकाष्ठजलादिकानि द्रव्याणि बहूनि तेषां पर्यायं गृहादिकं भवनादिकमेकरूपमेतद्गृहमित्याकारिकया बुद्धचा एकमेव भाषसे तहि द्रव्यं कथं गुणपर्यायवन्न भाषते । एकस्मिन् द्रव्ये गुणपर्याययोरभेदो भवेत् । एतादृशं विवेक कथन कथयसि । यत आत्मद्रव्यं यदस्ति स एवात्मगुणः स एवात्मपर्यायश्च तीदृशव्यवहारोऽनादिसिद्धो वर्तते । यस्माद्रव्यादीनामभेदमावं नाङ्गी रुषे तदसत् । एतेषामभेदता एव वर्तते । यद्याप द्रव्यं भिन्नं गुणो भिन्नः पर्यायोपि भिन्न एव द्रव्यगुणपर्यायनामत्वात् इति युक्त्या भिन्नतामानं लक्ष्यते तयापि द्रव्यं घट: गुणेन शुक्लो घटो नीलो घटा रक्तो घटः, श्यामो वा पर्यायेण पृथबुन्धाद्याकारपरिणतः कम्बुग्रीवः पेटोदरः द्रव्यादिगुणपर्यायाभ्यां घटो मिन्नो नास्ति ॥५॥ नियतव्यवहारं यद्रव्यं तदनयोः सतोः। परिणत्येकरूपत्वाद्यत्र वैकप्रकारकाः ॥६॥ ___ भावार्थः-जो द्रव्य यह नियतव्यवहार होता है वह इन दोनोंके विद्यमान होनेपर होता है, तथा परिणाममें तीनोंको एकरूपता होनेसे द्रव्य, गुण और पर्याय तीनों एक ही प्रकारके अर्थात् एक ही हैं ।। ६ ।। ___ व्याख्या । यज्जीवद्रव्यमजीवद्रव्यमित्यादिनियतव्यवहारं द्रव्यं व्यवस्थामहितव्यवहारो भवति । तद्गुणपर्याययोरभेदात् सतोविद्यमानयोरनयो भवेत् । यथा ज्ञानादिगुणपर्यायेभ्योऽभिन्नो जीवः । रूपादिगुणपर्यायेम्याऽमिन्नोऽजीवने ति यदित्थं न स्यात्तदा द्रव्यात्सामान्यात् विशेषसंज्ञा न भवेत् । अतः कारणात् द्रव्य ? गुण २ पर्यायाः ३ इति नामत्रयम् । परन्तु स्वजात्यायकत्वव्यवहार एव विषु तिष्ठति परिणत्येकरूपत्वात् परिगमनं ययात्मद्रव्यं तस्य च ज्ञानादिगुणाः परिणामिवस्तुषु तेषां पर्याया एतत्सर्वमपि एकमेति यतो रत्नं १ तस्य कान्तिः २ ज्वरापहारलक्षणा तच्छक्तिः ३ एतत्त्रयमपि परिण-येकरूपत्वम । तव द्रव्य १ गण २ पर्याय ३ इत्येकरूपत्वमेव तस्मात्परिणत्येकरूपत्वात द्रव्यादय एकप्रकारका का व्याख्यार्थः-जो जीव द्रव्य, अजीव द्रव्य, इत्यादि नियत व्यवहार अर्थात् द्रव्य, १ यह पाठ भाषार्थ के पीछे किसी भूलसे दिया गया है । पाठक ध्यानसे पढ़ें। . । पाठक ध्यान से पढ़ें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy