SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्रव्यानुयोगतर्कणा [३१ न भेदापत्तिः । तथा च घटो रक्तत्वमीयिवान् । पूर्वावस्थया घटः श्यामवर्णः पुनरग्निपाकाद्रक्तत्वं प्राप्तस्तथापि श्यामे घटे रक्ततां प्राप्तेऽपि घटान्तरता न जाता। वर्णाख्यगुणभेदाद् द्रव्यभेदो न जात इति व्यवहारो लोकप्रसिद्धिरूप आचारो न घटते । यद्यभेदस्वभावव्यवहारो द्रव्यादीनां न भवेत् । अतो द्रव्यादयस्त्रयोऽभिन्ना एव प्रकल्पते नामान्तरेण न शनीयमिति भावः ।। व्याख्यार्थः-सुवर्ण कुण्डल अर्थात् कर्णके आभूषणपनेको प्राप्त हुआ, यहां सुवर्ण कुंडलके आकारको प्राप्त होगया है तो भी कुंडल इस नाममात्रसे सुवर्ण और कुंडलका भेद नहीं होता; तथा घट रक्तत्वदशाको प्राप्त हुआ; यहां पूर्व अपक्वदशा में घट श्याम वर्णका था और अग्निके द्वारा पकनेसे रक्तपनेको प्राप्त हुआ, तो भी अर्थात् श्यामघटके रक्तता प्राप्त होनेपर भी वह घट अन्य घट वा अन्य पदार्थताको नहीं प्राप्त हुआ अर्थात् वर्णनामा गुणके भेदसे द्रव्यका भेद नहीं हुआ और यदि अभेदस्वभावसे द्रव्यगुणपर्यायोंका व्यवहार न हो तो पूर्वकथित सुवर्ण घट आदिमें यह व्यवहार अर्थात् लोकप्रसिद्ध आचार दहीं घट सकता है । इस लिये द्रव्य आदि तीनों पदार्थ अर्थात् द्रव्य, गुण और पर्याय ये अभिन्नरूप ही कल्पित किये जाते हैं, इनके जुदे जुदे तीन नाम होनेसे यह शंका नहीं करनी चाहिये कि यह भिन्न हैं यह भाव है ॥३॥ पुनर्वा कं कथयति । फिर अभेदवादीके मतमें बाधकका कथन करते हैं । स्यात् स्कन्धदेशयोर्भेदात्स्कन्धेऽपि द्विगुणात्मता । प्रदेशगुरुताभावात्स्कन्धाभेदप्रबन्धता ॥४॥ भावार्थः-स्कंध तथा देशके भेदसे स्कंधमें द्विगुणता होनी चाहिये परन्तु देशसे स्कंधमें अधिक गुरुता नहीं है, इस हेतुसे देशसे स्कंधका अभेदरूप ही प्रबन्ध है ॥४॥ ___ व्याख्या । स्कन्धदेशयोर्भेदात् स्कन्धविषयेऽपि द्विगुणात्मता द्विगुणभारारोपो भवेत् । स्कन्धोऽवयवी, देशोऽवयवः अनयोर्मेदकल्पनया द्विगुणो भारः स्कन्धमध्ये भवन् द्विघ्नः स्कन्धो भवेत् । यतः-शततन्तुपटे शततन्तुषु यावान् भारोऽस्ति तावानेव हि पटे' भारो युज्यते, तन्तुपटयोरभेदात् । भेदविचारे पटोऽन्यः तन्तवोऽन्ये एवमनयोर्भेदस्त स्मिन्सति द्विगुणगुरुतापि युक्ता । अथ च कश्चिन्नैयायिको नवीन एवं यदि कथयति । यतः- अवयवमारात् अवयविमारोऽत्यन्तं लघीयानस्ति । तस्मात् तन्मते द्विप्रदेशादिस्कन्धमध्ये कुत्रापि उत्कृष्टगुरुत्वं नो भवितुमर्हति द्विप्रदेशादिस्कन्ध एकप्रदेशाद्यपेक्षया अवयविधर्मत्वात् । अन्यच्च परमाणुमध्ये मान्योत्कृष्टगुरुत्वमननात् रूपादिकविशेषोऽपि परमाणुमध्ये मान्यः स्यात् । द्विप्रदेशादिकमध्ये न मान्यः स्यात् । अभेदेन यस्य बन्धो यदा मन्यते तदा प्रदेशस्य यो भारः स एव स्कन्धस्य भारत्वेन परिणमत्येव । यथा तन्तुरूपं पटरूपतया परिणमति । तदा गुरुताया वृद्धश्च दोषः कथ्यमानोपि न लगेदिति भावः । ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy