SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीमद्राजचन्द्र जैनशास्त्रमालायाम् अथ दशमाध्याये द्रव्यगुणपर्यायाणां भेदान् वितत्य विवृणोति । अब इस दशम (१०) अध्याय में द्रव्य गुण तथा पर्यायोंके भेदोंको पृथक पृथक करके fraरण करते हैं । १६४ ] भिन्नाभिनत्रिधाद्यर्थं निरूप्याथ स्वरूपतः । द्रव्यादीनां प्रवक्ष्यामि भेदानागमसंमतान् ॥ १ ॥ भावार्थ:- कथंचित् भिन्न, कथंचित् अभिन्न तथा त्रिविध लक्षणयुक्त द्रव्यगुण पर्याय आदि अर्थका निरूपण करके अनन्तर सिद्धान्तके संमत द्रव्यादिके भेदोंको इस दशम (१०) अध्याय में कहूंगा ॥ १ ॥ व्याख्या । द्रव्यं गुणा: पर्याया भिन्नाः पुनरभिन्नाः पुनस्त्रिविधाः पुनस्त्रिलक्षणवन्तः अर्थाः । मित्रान्यभिन्नानि च त्रिधा च त्रिलक्षणानि चेति द्वन्द्वः | आदिशब्दाद् भवभावादीनि तेषामर्थः प्रतिपादनं तद्भिन्नाभिन्नत्रिधाद्यर्थं निरूप्य कथयित्वा । अथेति । पुनः स्वरूपतः स्वरसात् द्रव्यादीनां भेदानागमसंमतासिद्धान्तोक्तान्प्रवक्ष्यामि कथयिष्ये ॥ १ ॥ व्याख्यार्थः- द्रव्य गुण तथा पर्याय भिन्न भी हैं; और अभिन्न भी हैं; और त्रिविध लक्षणयुक्त हैं । भिन्न अभिन्न और त्रिधा इनका यहां द्वंद्व समास है, और " त्रिधाआदि" यहां आदि शब्दसे भव, भावआदिका ग्रहण हैं, उनका जो अर्थ अर्थात् प्रतिपादन सो भिन्नाभिन्न त्रिधाद्यर्थ है, उसको अर्थात् भिन्न अभिन्न तथा त्रिधालक्षणयुक्त द्रव्यगुण, पर्याय, भव और भावादिके अर्थको वर्णन करके तदनन्तर शास्त्र में कहे हुए जो स्वभावसे द्रव्यआदिके भेद हैं, उनको कहूँगा ॥ १ ॥ सम्यक्त्वं हि दयादानक्रियामूलं प्रकीर्तितम् । विना तत्संचरन्धर्मे जात्यन्ध इव खिद्यति ॥ २ ॥ भावार्थ::- इन द्रव्यादिके ज्ञानसे जो सम्यक्त्व होता है; वह दया दान और क्रिया इन सबका मूल कारण कहा गया है । इस सम्यग्दर्शन के विना धर्मरूप मार्ग में प्रवृत्त हुआ पुरुष जन्मांधके सदृश दुःखको पाता है ॥ २॥ Jain Education International व्याख्या । अथैतेषां विज्ञानान्निश्चितं सम्यक्त्वं प्रकीतितम् । कीदृशं दया जीवरक्षा, दानममयादि पञ्चधा, क्रिया कर्त्तव्यानि एता मूलं यस्य तत् । यदुक्त-जीवाइ नवपइत्थे जो जाणइ तस्य होइ सम्मतं " पुनर्विशिकायां "दाणाइआ ओ एअं मि चेवसहलाओहुंति किरियाओ । एयाओ विहु जम्हा मोक्खफलाओ पराओ अण ॥ १ ॥ इति वचनात् । तत्सम्यक्त्वं विना धर्मे धर्ममार्गे संचरन् प्रवर्त्तमानः खिद्यति क्लिश्यति क इव जात्यन्ध इव । यथा जात्यन्धो जन्मान्धः पुमान्मार्गे पथि संचरन् खिद्यति गर्त्तापातादिदुःखमनुभवति तथैव सम्यक्त्वहीनोऽपि भवकूपनिपाती स्यात् । ततः सम्यक्त्वं विना येऽगीतार्थास्तथाऽगीतार्थनिश्रिताः स्वस्वामिनिवेशेन हठमार्गे पतिता: सन्तः सर्वं एते जात्यन्धप्राया ज्ञातव्याः । भव्यं For Private & Personal Use Only ज्ञात्वा www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy