SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०० ] श्रीमद्रराजचन्द्रजैनशास्त्रमालायाम् ___ व्याख्यार्थः-रूपआदि गुण हैं, घटआदि गुणी हैं; १ मुद्रा तथा कटक, कुंडल आदि पर्याय हैं, पर्यायी सुवर्ण है; जिसमें कि-कटक, कुंडलआदि पर्याय रहते हैं, २ ज्ञान स्वभाव है, और उस ज्ञानस्वभावका धारक जीव स्वभावी है; ३ चक्र (चाक) दंडआदि कारक हैं, और कारकवान या कारकी कुंभकार (कुंभार ) है; ४ अथवा दूसरी रीतिसे गुण, गुणी १ क्रिया, क्रियावान् २ जाति, व्यक्ति ३ तथा नित्यद्रव्य और उनके विशेष ऐसे ४ यह सब एक द्रव्यमें अनुगत भेद कहे जाते हैं। और उन सब गुण गुणीआदिको उपनयका अर्थ जानना चाहिये। अवयवआदि यथा क्रमसे अवयवीआदिके आश्रय रहते हैं, परन्तु जबतक नाशको प्राप्त नहीं होते तभीतक अवयव अवयवीआदि आश्रय आश्रयीभावसे स्थित रहते हैं। और विनाशको प्राप्त होते हुये तो अनाश्रित ही रहते हैं ॥३॥ अथासद्भ तव्यवहारं निरूपयति । अब असद्भ तव्यवहारका निरूपण करते हैं । असद्भूतव्यवहारो द्रव्यारुपचारतः। परपरिणतिश्लष,-जन्यो भेदो नवात्मकः ॥४॥ भावार्थ:-द्रव्यादिके उपचारसे परवस्तुके परिणमनके संसर्गसे उत्पन्न असद्भत व्यवहार है; और वह नव ९ प्रकारका है ॥ ४॥ व्याख्या। असद्भ तव्यवहारः स कथ्यते यः परद्रव्यस्य परिणत्यामिश्रितः, अर्थात् द्रव्यादेधर्माधर्मादेरुपचारत उपचरणात्परपरिणतिश्लोषजन्यः परस्य वस्तुनः परिणतिः परिणमनं तस्य श्लषः संसर्गस्तेन जन्यः परपरिणतिश्लोषजन्योऽसद्भ तव्यवहार: कथ्यते । अत्र हि शुद्धस्फटिकसंकाशजीवभावस्य परशब्देन कर्म तस्य परिणतिः पञ्चवर्णादिरौद्रात्मिका तस्याः श्लषोजीवप्रदेशः कर्मप्रदेशसंसर्गस्तेन जन्य उत्पन्नः परपरिणतिश्लेषजन्योऽसद्भूतव्यवहाराख्यो द्वितीयो भेदः कथ्यते । स नवधा नवप्रकारो भवति । तथा हि -द्रव्ये द्रव्योपचारः १ गुणे गुणोपचारः २ पर्यायेपर्यायोपचारः ३ द्रव्ये गुणोपचारः ४ द्रव्ये पर्यायोपचारः ५ गुणे द्रव्योपचार: ६ गुणे पर्यायोपचारः ७ पर्याये द्रव्योपचारः ८ पर्याये गुणोपचारः ९ ॥ इति सर्वोऽप्यसद्भूतव्यवहारस्याओं द्रष्टव्यः । अत एवोपचारः पृथग्नयो न भवति । मुख्याभावे सति प्रयोजने निमिरो चोपचारः प्रवर्तते । सोऽपि संबन्धाविनामावः श्लेषः संबन्धः । परिणामपरिणामिसंबन्धः; श्रद्वाश्रद्वयसंवत्र ज्ञानज्ञेयसंबन्धश्चेति । भेदोपचारतया वस्तु व्यवह्रियत इति व्यवहारः । गुणगुणितो व्यपर्याययोः संज्ञासंज्ञिनो. स्वभावतद्वतोः कारकतद्वतोः क्रियातद्वतोर्मेदादभेदकः सद्भूतव्यवहारः । शुद्धगुणगुणिनोः शुद्धद्रव्यपर्याययोभैदकथनं शुद्धसद्भूतव्यवहारः। तत्र उपचरितसद्भूतव्यवहारः सोपाधिकगुणगुणिनोर्मेदविषय उपचरितसद्भूतव्यवहारो यथा जीवस्य मतिज्ञानादयो गुणाः । निरुपाधिकगुणगुणिनोर्भेदकोऽनुपचारी सद्भूतव्यवहारो यथा जीवस्य केवलज्ञानादयो गुणा: ३ शुद्धगुणगुणिनोरशुद्धद्रव्यपर्याययोर्भेदकथनम शुद्धसद्भूतव्यवहारः ४ इत्यादिप्रयोगवशाज्ज्ञेयमिति ॥४॥ व्याख्यार्थः-असद्ध तव्यवहार उसको कहते हैं; कि-जो परवस्तुके परिणामसे मिश्रित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001655
Book TitleDravyanuyogatarkana
Original Sutra AuthorN/A
AuthorBhojkavi
PublisherParamshrut Prabhavak Mandal
Publication Year1977
Total Pages226
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Metaphysics, Religion, H000, & H020
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy