SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम्] [३७५ वृत्तिः- 'उत्कृष्टोऽष्टविध' उपधिः मध्यमो भवति त्रयोदशविध स्तु, तथा जघन्य श्चतुर्विधः खलु', तत ऊर्ध्वमौपग्रहिकं जानीहिति गाथार्थः ॥ ७८८ ।। तिण्णेव य पच्छागा, अब्भितरबाहिणिवसणी चेव । संघाडि खंधकरणी, पत्तं उक्कोस उवहिम्मि ॥ ७८९ ॥ वृत्तिः- 'त्रय एव प्रच्छादकाः अभ्यन्तरनिवसनी' बहिर्निवसनी 'चैव सङ्घाटी स्कन्धकरणी पात्रं उत्कृष्टोपधावार्याणामिति गाथार्थः ॥ ७८९ ॥ पत्ताबंधो पडला, रयहरणं मत्त कमढ रयताणं । उग्गहपट्टो अड्ढोरु चलणि उक्कच्छि कंचु वेकच्छी ॥७९० ॥ वृत्तिः- 'पात्रबन्धः पटलानि रजोहरणं मात्रकं कमढकं रजस्त्राणं अवग्रहा'नन्तक पट्टः अोरुकं चलनिरुक्कच्छिका कञ्चकः वैकच्छिका' मध्यमोपधावार्याणामिति गाथार्थः ॥ ७९० ॥ मुहपोत्ती केसरिआ, पत्तट्ठवणं च गोच्छओ चेव । एसो चउव्विहो खलु, अज्जाण जहण्णओ उवही ॥७९१ ॥ वृत्ति:- जघन्यमाह-'मुखपोत्ती केसरिका पात्रस्थापनं च गोच्छकश्चैव एष चतुर्विधः खल्वार्याणां जघन्य उपधिरि ति गाथार्थः ॥ ७९१ ॥ સાધ્વીઓને આશ્રયીને ઉપધિના ભેદો કહે છે સાધ્વીઓની ઉત્કૃષ્ટ ઉપધિ આઠ પ્રકારની, મધ્યમ તેર પ્રકારની અને જઘન્ય ચાર પ્રકારની છે. એનાથી વધારે ઉપધિ ઔપગ્રહિક સમજવી. ત્રણ કપડા, અંતર્નિવસની, બહિર્નિવસની संघाटी, ५४२५ अने पात्र में 16 GBष्ट ७५घि छ. ओजी, ५७८, २३२९, मात्र, मढ, રજસ્ત્રાણ, અવગ્રહાનંતક, પટ્ટો, અધક, ચલનિકા, ઉત્કલિકા, કંચુક અને વૈકક્ષિકા એ તેર મધ્યમ ઉપધિ છે. મુહપત્તિ, પુંજણી અને બે ગુચ્છા એ ચાર જઘન્ય ઉપધિ છે. [૭૮૮ થી ૭૯૧] उक्तमोघोपधेर्गणनाप्रमाणं, प्रमाणमानमाह तिनि विहत्थी चउरंगुलं च भाणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं, अरेगयरं तु उक्कोसं ॥ ७९२ ॥ वृत्तिः- 'तिस्रो वितस्तयः' एता एव लोकप्रसिद्धाः 'चतुरगुलंच'-चत्वारि चागुलानि 'भाजनस्य' पात्रस्य 'मध्यमप्रमाणम्', एतच्च परिधिदवरकस्य गृह्यते, 'अतो' माना द्धीनं' पात्रं च 'जघन्यं' भवति, 'अतिरेकतरंतु' बृहत्तरं तूक्तमानाद प्युत्कृष्टं' भवतीति गाथार्थः ॥ ७९२ ।। इणमन्नं तु पमाणं, णिअगाहाराओं होइ निप्फन्नं । कालप्पमाणसिद्धं, उअरपमाणेण य वयंति ॥ ७९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy