SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३७४ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते एसो पुण सव्वेसिं, जिणाइआणं तिहा भवे वही । उक्कोसगाइभेओ, पच्छित्ताईण कज्जम्मि ॥ ७८४ ॥ वृत्ति:- 'एष पुनः' अनन्तरोदितः 'सर्वेषां' जिनादीनां पूर्वोपन्यस्तानां 'त्रिधा भवेदुपधि:', कथमित्याह- 'उत्कृष्टादिभेदः' उत्कृष्टो मध्यमो जघन्यश्च, अयं च 'प्रायश्चित्तादीनां कार्ये' - प्रायश्चित्तपरिभोगनिमित्तमिति गाथार्थः ॥ ७८४ ॥ उक्कोसओ चद्धा, चउ छद्धा होइ मज्झिमो उवही । चहा चेव जहण्णो, जिणथेराणं तयं वोच्छं ॥ ७८५ ॥ वृत्ति:- ‘उत्कृष्ट' उपधि: 'चतुर्द्धा' चतुष्प्रकार: 'चतुर्द्धा, षड्धा' च भवति 'मध्यम उपधि:', अवरो इतरो— जघन्यः चतुर्विधः, खलु जिनस्थविराणां तकं वक्ष्य' इति गाथार्थः ॥ ७८५ ॥ तिन्नेव य पच्छागा, पडिग्गहो चेव होइ उक्कोस । गोच्छय पत्तगठवणं, मुहणंतग केसरि जहण्णो ॥ ७८६ ॥ वृत्ति:- 'त्रय एव प्रच्छादकाः प्रतिग्रहश्चैव भवत्युत्कृष्ट' उपधिः, 'गोच्छक: पात्रस्थापनं मुखानन्तकं केसरी'त्ययं 'जघन्य' उपधिरिति गाथार्थः ।। ७८६ ॥ पडलाइँ रयत्ताणं, पत्ताबंधो जिणाण रयहरणं । मज्झो पट्टगमत्तगसहओ एसेव थेराणं ॥ ७८७ 11 वृत्ति:-'पडलानि' च'रजस्त्राणं पात्रकबन्धो 'जिनानां' जिनकल्पिकानां' रजोहरणं मध्यमः, पट्टकमात्रकसहित: 'एष एव' प्रागुक्त: ' स्थविराणां' स्थविरकल्पिकानां मध्यम इति गाथार्थः ॥ ७८७ ॥ Jain Education International (उपधिना उत्कृष्ट वगेरे त्रा (लेहो उहे छे -) જિનકલ્પિક આદિ ત્રણની અનંતોક્ત સર્વ ઉપધિના ઉત્કૃષ્ટ, મધ્યમ અને જધન્ય એમ ત્રણ ભેદો છે. આ ભેદો પ્રાયશ્ચિત્ત આદિના કાર્યમાં ઉપયોગી છે. (જેમ કે- જઘન્ય ઉપધિ ખોવાય તો અમુક પ્રાયશ્ચિત્ત, મધ્યમ ઉપધિ ખોવાય તો અમુક પ્રાયશ્ચિત્ત, ઉત્કૃષ્ટ ઉપધિ ખોવાય તો અમુક પ્રાયશ્ચિત આવે.) [૭૮૪] જિનકલ્પી અને સ્થવિરકલ્પીઓની ઉત્કૃષ્ટ ઉપધિ ચાર પ્રકારની, મધ્યમ છ પ્રકારની અને જધન્ય ચાર પ્રકારની છે. [૭૮૫] તેમાં ત્રણ કપડા અને પાત્ર એ ચાર ઉત્કૃષ્ટ उपधि छे. जे गुच्छा, मुहपत्ति भने पुंशी से यार धन्य उपधि छे. [७८६] पडला, २४त्राश, ઝોળી અને રજોહરણ એ ચાર જિનકલ્પીઓની મધ્યમ ઉપધિ છે. આ જ ચાર તથા ચોલપટ્ટો અને માત્રક એમ છ સ્થવિરકલ્પીઓની મધ્યમ ઉપધિ છે. [૭૮૭] आर्या अधिकृत्याह उक्कोसो अट्ठविहो, मज्झिमओ होड़ तेरसविहो उ । अवरो चउव्विहो खलु, अज्जाणं होइ विण्णेओ ॥ ७८८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy