SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] [ ३७३ च पायकेसरिया० भेदाः, 'मात्रकमतिरिक्तं चोलपट्टकश्च', एतद्द्वययुक्तः 'एष एव चतुर्द्दशविध उपधिः पुनः स्थविरकल्पे', स्थविरकल्पविषय इति गाथार्थः ॥ ७७९ ॥ સ્થવિરકલ્પિકોને આશ્રયીને ઉપધિનું પ્રમાણ કહે છે— અનંતરોક્ત બાર પ્રકારની ઉપધિ ઉપરાંત માત્રક અને ચોલપટ્ટો એમ ચૌદ પ્રકારની ઉપધિ स्थविर स्पिडने होय छे. [ ७७८ ] आर्या अधिकृत्याह पत्तं पत्ताबंधो, पायट्टवणं च पायकेसरिआ । पडलाइँ रयत्ताणं, गोच्छओ पायणिज्जोगो ॥ ७८० ॥ वृत्ति:- पूर्ववत् ॥ ७८० ।। एए चेव उ तेरस, अभिन्नरूवा हवंति विण्णेआ । उवहिविसेसा निअमा, चोइसमे कमढए चेव ॥ ७८१ ॥ वृत्ति: - पूर्ववदेव, नवरं चतुर्दशं कमढगं चैवेति ॥ ७८१ ॥ उग्गहऽणंतगपट्टो, अड्ढोरुअ चलणिआ य बोद्धव्वा । अब्भितरबाहिणिअंसणी अ तह कंचुए चेव ॥ ७८२ ॥ वृत्ति:- अवग्रहानन्तकपट्टः, अद्धोरुकं चलनिका च बोद्धव्या, अभ्यन्तरनिवसनी बहिर्निवसनी च तथा कञ्चुकश्चैवेति गाथार्थः ॥ ७८२ ॥ ओकच्छिr वेकच्छिअ, संघाडी चेव खंधकरणी अ । ओहोवहिम्मि एए, अज्जाणं पण्णवीसं तु ॥ ७८३ ॥ वृत्ति:- उत्कक्षिका वैकक्षिका सङ्घाटी चैव स्कन्धकरणी च ओघोपधौ एते आर्याणां सम्बन्धिनि पञ्चविंशतिस्तु भेदा इति गाथार्थः ॥ ७८३ ॥ સાધ્વીઓને આશ્રયીને ઉપધિનું પ્રમાણ કહે છે— સાધુઓના ચૌદ ઉપકરણમાંથી ચોલપટ્ટા સિવાય તેર ઉપકરણો સાધ્વીઓને તે જ (જે સાધુઓને હોય તે જ) હોય, અને ચોલપટ્ટાના સ્થાને ચૌદમું ઉપકરણ કમઢક હોય તથા अवग्रहानन्त, पट्टी, अर्धोरुङ, यसनिडा, अंतर्निवसनी, अहिर्निवसनी, डंयुड, उत्अक्षिडा, વૈકક્ષિકા, સંઘાટી અને સ્કંધકરણી એ અગિયાર સહિત કુલ પચીસ પ્રકારની ઓઘ ઉપધિ સાધ્વીઓને 'होय. [ ७८० थी ७८3] १. पृ. 5. लागा. ४०८० वगेरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy