SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३७६ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते वृत्ति:- 'इदं पुनरन्यत् प्रमाणं' पात्रस्य 'निजाहाराद् भवति निष्पन्नं कालप्रमाणसिद्धं उदरप्रमाणेन च वदन्त्ये 'तन्मानमिति गाथार्थः ॥ ७९३ ॥ उक्कोसतिसामासे, दुगाउअद्वाणमागओ साहू | चउरंगुलूण भरिअं जं पज्जत्तं तु साहुस्स ॥ ७९४ ॥ वृत्तिः- ‘उत्कृष्टतृड्मासे’- ज्येष्ठादौ 'द्विगव्यूताध्वनः आगतः साधुः', एवं कालाध्वभ्यां खिन्नः, तस्यास्य 'चतुरङ्गुलन्यूनं भृतं ' सत् सद्रवाहारस्य 'यत् पर्याप्तमेव साधो' र्भवति भोजनम्, एतदेव मानमस्येति गाथार्थः ॥ ७९४ ॥ आह च एवं (यं) चेव पमाणं, सविसेसयरं अणुग्गहपवत्तं । कंतारे दुब्भिक्खे, रोहगमाईसु भइअव्वं ॥ ७९५ ॥ वृत्ति:- ‘एतदेव' अनन्तरोदितं 'प्रमाणं' भाजनस्य 'सविशेषतरं' प्रमाणं 'अनुग्रहप्रवृत्तं'द्वितीय-पदेनेत्यर्थः, आह च- 'कान्तारे दुर्बिभक्षे 'रोधकादिषु' रोधकतदन्यभयेषु 'भजितव्यम्' अधिकतरमपि भवतीति गाथार्थः ॥ ७९५ ।। वेआवच्चकरो वा, नंदीभाणं धरे उवग्गहिअं । सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसाणं ।। ७९६ ॥ वृत्ति:- ' वैयावृत्त्यकरो वा' विपुलनिर्ज्जरार्थं 'नान्दीभाजनं' महाप्रमाणं धारयति औपग्रहिकं', नौघिकं, 'स खलु 'तस्य' वैयावृत्त्यकरस्य 'विशेषः, प्रमाणयुक्तं तु शेषाणां' साधूनामिति गाथार्थः ॥ ७९६ ॥ नान्दीभाजनप्रयोजनमाह दिज्जाहि भाणपूरं तु रिद्धिमं कोइ रोहमाईसु । तहियं तस्सुवओगो, सेसं कालं पडिक्कुट्टो ॥ ७९७ ॥ वृत्ति:- 'दद्याद्' यस्माद् 'भजनपूरमेव ऋद्धिमान् कश्चित्' नौवित्तकादि: 'रोधकादिषु' आपद्विशेषेषु, 'तत्र' रोधकादौ 'तस्य' नान्दीभाजनस्य' उपयोगः, शेषकालं प्रतिकृष्टः ' तस्योपयोग इति गाथार्थः ।। ७९७ ॥ 4 ઉપધિનું માપ (ઉપધિના પ્રમાણના ગણનાથી પ્રમાણ અને પ્રમાણથી પ્રમાણ એમ બે પ્રકાર છે. તેમાં એક, બે વગેરે સંખ્યાથી પ્રમાણ તે ગણનાથી પ્રમાણ, અને લંબાઈ-પહોળાઈ વગેરેથી નાનું-મોટું પ્રમાણ તે પ્રમાણથી પ્રમાણ છે. તેમાં) ઓઘ ઉપધિનું ગણનાથી પ્રમાણ કહ્યું, હવે પ્રમાણથી પ્રમાણ કહે છે— Jain Education International (૧) પાત્રનું પ્રમાણ- ત્રણ વેંત અને ચાર આંગળ પાત્રનું મધ્યમ પ્રમાણ છે. આ પ્રમાણ પરિધિના દોરાનું લેવું, અર્થાત્ પાત્રની પરિધિનું આ માપ ગણવું. આ માપથી નાનું પાત્ર જધન્ય For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy