________________
३४२ ]
एतदेव भावयति
[ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते
तत्थुग्गमो पसूई, पभवो एमाइँ हुँति एगट्ठा ।
सो पिंडस्साहिगओ, तस्स य भेया इमे होंति ॥ ७४० ॥
वृत्ति:- 'तत्रोद्गम: प्रसूतिः प्रभव एवमादयो भवन्त्येकार्थाः ' शब्दाः 'सः'-उद्गमः 'पिण्डस्याधिकृतः तस्य च भेदा एते भवन्ति' वक्ष्यमाणा इति गाथार्थः ॥ ७४० ॥
४ विषयनो (= घोषोनो) विचार 5रे छे
उगम, प्रसूति, प्रभव (उत्पत्ति) वगेरे शब्दो मेडार्थ छे, अर्थात् जा जधा शब्दोनो ‘ઉત્પન્ન થવું’ એવો એક જ અર્થ છે. (ઉત્પત્તિ અનેક વસ્તુઓની થાય છે. પણ તે બધી વસ્તુઓની ઉત્પત્તિ અહીં વિવક્ષિત નથી. અહીં પિંડની ઉત્પત્તિમાં થતાં દોષોનું વર્ણન હોવાથી) પિંડની ઉત્પત્તિ विवक्षित छे. तेना (उद्दगमना) लेहो या (हवे उरेवाशे ते छे. [७४०]
आहाकम्मुद्देसिअ पूईकम्मे अ मीसजाए अ I
ठवणा पाहुडिआए, पाउअरण कीअ पामिच्चे ॥ ७४१ ॥
वृत्तिः- 'आधाकर्म्म औद्देशिकं पूतिकर्म्म मिश्रजातं च तथा स्थापना प्राभृतिका च प्रादुष्करणं क्रीतं प्रामित्यम्' ॥ ७४१ ॥
परिअट्टिए अभिहडुब्भिन्ने मालोहडे अ अच्छिज्जे 1 अणिसिट्टे अज्झोअर, सोलस पिंडुग्गमे दोसा ॥ ७४२ ॥
वृत्ति:- 'परावर्त्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च तथा आच्छेद्यं अनिसृष्टमध्यवपूरकश्च षोडश' इति गाथाद्वयपदोपन्यासार्थः ॥ ७४२ ॥
साधार्म, खौद्देशिङ, पूतिर्भ, मिश्रभत, स्थापना, प्रकृति, प्राहुष्टुरा, डीत प्रामित्या, परावर्तित, अभ्याहत, उद्दमिन्न, भासापहृत, आछेद्य, अनिसृष्ट भने अध्यवपूर ओ सोण उद्गमना होषो छे. [७४१-७४२]
सच्चित्तं जमचित्तं, साहूणट्ठाइ कीरई जं च ।
अच्चित्तमेव पच्चइ, आहाकम्मं तयं भणिअं ॥ ७४३ ॥
वृत्ति: - 'सचित्तं ' सत् फलादि 'यदचित्तं साधूनामर्थे क्रियते', तथा 'यच्च अचित्तमेव' तन्दुलादि 'पच्यते' साधूनामर्थे, 'आधाकर्म्म तद् ब्रुवते' तीर्थकरादय इति गाथार्थः || ७४३ ||
(साधाभ घोषनुं स्व३५ उहे छे -)
સાધુઓ માટે સચિત્ત ફલ વગેરેને અચિત્ત કરવામાં આવે અને અચિત્ત ચોખા વગેરેને પકાવવામાં આવે તેને તીર્થંકરો વગેરે આધાકર્મ દોષ કહે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org