SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके संलेखनाद्वारम् ] [६३१ છેલ્લા (ભક્ત અને પંથ એ બે) કારોને આશ્રયીને કહે છે– જિનકલ્પી ભિક્ષા અને વિહાર નિયમા ત્રીજા પ્રહરમાં કરે, બાકીના પ્રહરોમાં કાયોત્સર્ગ કરે અને પ્રાયઃ અલ્પ નિદ્રા કરે. [૧૫૨૧] જંઘાબલ ક્ષીણ થતાં તે ભાગ્યશાલી વિહાર ન કરે તો પણ દોષ પામતા નથી. અને તે જ ક્ષેત્રમાં કલ્પની મર્યાદા પ્રમાણે સ્વકલ્પનો નિર્વાહ કરે છે. [૧૫૨૨] एसेव गमो णिअमा, सुद्धे परिहारिए अहालंदे । नाणत्तं उजिणेहिं, पडिवज्जइ गच्छगच्छे वा ॥१५२३ ॥ वृत्ति:- 'एष एव गम:'-अनन्तरोदितो भावनादिः 'नियमाच्छुद्धपरिहारिके 'यथालन्द' इति यथालन्दे च, 'नानात्वं तु जिनेभ्यः' शुद्धपिरहारिकाणामिदं- 'प्रतिपद्यते गच्छ:'तत्प्रथमतया नवकसमुदायः, 'अगच्छे (च्छो) वा' एकनिर्गमादपर इति गाथार्थः ॥ १५२३ ॥ तवभावणणाणत्तं, करिति आयंबिलेण परिकम्मं । इत्तिरिअ थेरकप्पे, जिणकप्पे आवकहिआ उ॥१५२४ ॥ वृत्ति:- 'तपोभावनानानात्वं' चैषामिदं- 'कुर्वन्त्यायामाम्लेन परिकर्म' सर्वमेव, एते चेत्वरा यावत्कथिकाश्च भवन्ति, ये कल्पसमाप्तौ गच्छमागच्छन्ति ते इत्वराः, ये तु जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिका इति, एतदाह-'इत्वराः स्थविरकल्पा' इति भूयः स्थविरकल्पे भवन्ति, 'जिनकल्पे यावत्कथिकास्तु' भवन्तीति गाथार्थः ॥ १५२४ ॥ एतत्सम्भवमाह पुण्णे जिणकप्पं वा, अइंति तं चेव वा पुणो कप्पं । गच्छं वा यंति पुणो, तिण्णिवि ठाणा सिमविरुद्धा ॥ १५२५ ॥ वृत्ति:- 'पूर्णे' शुद्धपरिहारे 'जिनकल्पं वा यान्ति'-गच्छन्ति, 'तमेव वा पुनः कल्पं'शुद्धपरिहारं, 'गच्छं वा गच्छन्ति पुनः' अनेन प्रकारेण 'त्रीण्यपि स्थानान्यमीषां'शुद्धपरिहारिकाणां 'न विरुद्धानी'ति गाथार्थः ॥ १५२५ ॥ इत्तिरिआणुवसग्गा, आयंका वेयणा य ण भवंति । __ आवकहिआण भइआ, तहेव छग्गामभागा उ ॥१५२६ ॥ वृत्तिः- 'इत्वराणां' शुद्धपरिहारिकाणां 'उपसर्गा आतङ्का वेदनाश्च न भवन्ति', तत्कल्पप्रभावाद् जीतमेतत्, 'यावत्कथिकानां भाज्या' उपसर्गादयः, जिनकल्पस्थितानां सम्भवात्, 'तथैव षड् ग्रामभागास्त्व'मीषां यथा जिनकल्पिकानामिति गाथार्थः ॥ १५२६ ॥ પરિહાર વિશુદ્ધકલ્પ જિનકલ્પી અંગે હમણાં આ જે ભાવના વગેરે વિધિ કહ્યો તે જ વિધિ શુદ્ધ પરિહારિક અને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy