SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] एतदेवाह । गुरुदंसणं पसत्थं, विणओ य तहा महाणुभाव अन्नेसि मग्गदंसण, निवेअणा पालणं चेव ॥ ६९० ॥ वृत्ति: - तत्र हि 'गुरुदर्शनं प्रशस्तं', तस्य पुण्यसम्भारभावात्, 'विनयश्च तथा महानुभावस्य' वन्दनादिकरणेन, 'अन्येषां मार्गदर्शनं', गुरुकुलवासस्य मार्गत्वात्, 'निवेदनापालनं चैव', प्रव्रज्याकाले आत्मा तस्मै निवेदित इति गाथार्थः । ६९० ॥ वेयावच्चं परमं बहुमाणो तह य गोअमाईसु । , तित्थयराणाकरणं, सुद्धो नाणाइलंभो अ ॥ ६९९ ॥ वृत्ति:- ‘वैयावृत्त्यं परमं' तत्सन्निधानात् तद्गामि, 'बहुमान: तथा च गौतमादिषु' गुरुकुलनिवासिषु, 'तीर्थकराज्ञाकरणं तेनास्योपदिष्टत्वात्, 'शुद्धो ज्ञानादिलाभश्च' विधिसेवनेनेति गाथार्थः ॥ ६९१ ॥ Jain Education International [ ३२५ अंगीकयसाफल्लं, तत्तो अ परो परोवगारोऽवि । सुद्धस्स हवइ एवं पायं सुहसीससंताणो ॥ ६९२ ॥ वृत्ति:- 'अङ्गीकृतसाफल्यं', दीक्षायाः ज्ञानादिसाधनत्वात्, 'ततश्च' तत्फलात् ज्ञानादेः 'परः परोपकारोऽपि भवति, 'शुद्धस्य भवत्येवं', पर्यायजन्मन्यादित आरभ्य, 'प्रायः शुभशिष्यसन्तान:', शुद्धकुलप्राप्तवे (त्वावाप्ते) रिति गाथार्थ: ।। ६९२ ।। इअ निक्कलंकमग्गाणुसेवणं होइ सुद्धमग्गस्स । जम्मंतरेऽवि कारणमओ अ निअमेण मोक्खोत्ति ।। ६९३ ।। वृत्ति:- 'इय' एवं 'निष्कलङ्कमार्गानुसेवनं' क्रियमाणं 'भवति शुद्धमार्गस्य', किमित्याह'जन्मान्तरेऽपि कारणम्', अभ्यासात्, 'अतश्च' मार्गो, 'नियमेन मोक्षः ' परम्परयेति गाथार्थ: ।। ६९३ ।। एवं गुरुकुलवासो, परमपयनिबंधणं जओ तेणं । तब्भवसिद्धीएहिवि, गोअमपमुहेहिं आयरिओ ॥ ६९४ ॥ वृत्ति:- 'एवं गुरुकुलवास: परमपदनिबन्धनं यतः ' उक्तन्यायात् ' तेन तद्भवसिद्धिकैरपि गौतमप्रमुखैराचरितो', न्याय्यत्वादिति गाथार्थः ॥ ६९४ ॥ ता एअमायरिज्जा, चइऊण निअं कुलं कुलपसूओ । इहरा उभयच्चाओ, सो उण नियमा अणत्थफलो ॥ ६९५ ।। दारं ॥ वृत्ति:- 'तत्' तस्माद् ‘एनं' गुरुकुलवासं 'आचरेत् त्यक्त्वा निजं कुलं ' दीक्षाङ्गीकरणेन For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy