SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके संलेखनाद्वारम् ] [५८९ - उवगरणं उवगारे, तीए आराहणस्स वस॒तं । पावइ जहत्थनामं, इहरा अहिगरणमो भणिअं ॥ १३८५ ॥ दारं ३ ॥ वृत्तिः- 'उपकरणमप्युपकारे 'तस्या' आज्ञाया: 'आराधनस्य वर्त्तमान' सत् 'प्राप्नोति यथार्थनाम उपकरणमिति, इतरथा' तदाराधनोपकाराभावेस त्यधिकरणमेव भणितं' तदुपकरणमिति गाथार्थः ॥ १३८५ ॥ મૂળ ઉપકરણ પણ પાછળથી મેળવેલા સ્વકલ્પને પ્રાયોગ્ય ઉપકરણ જેવું કેમ ગણાય? એ અંગે કહે છે– અહીં પરલોક સંબંધી કાર્યોમાં બધી જ રીતે જિનાજ્ઞા પ્રમાણ છે, બીજું કંઈ પ્રમાણ નથી. જિનાજ્ઞાની આરાધનાથી ધર્મ છે. બાહ્ય (ક્રિયાઓ) તો નિમિત્ત છે. [૧૩૮૪] ઉપકરણ પણ જિનાજ્ઞાની આરાધનામાં ઉપકાર કરતું હોય ઉપયોગી બનતું હોય તો તે “ઉપકાર કરે તે ઉપકરણ” એવા યથાર્થ (= અર્થ પ્રમાણે) નામને પામે છે, અર્થાત્ તેનું ઉપકરણ એવું નામ સાર્થક બને છે. જો જિનાજ્ઞાની આરાધનામાં ઉપકાર ન કરતું હોય તો તે ઉપકરણને અધિકરણ જ કહ્યું છે. [૧૩૮૫] परिकर्मद्वारमभिधातुमाह परिकम्मं पुण इह इंदियाइविणिअमणभावणा णेआ । तमवायादालोअणविहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ वृत्तिः- 'परिकर्म पुनरिह'-प्रक्रमे 'इन्द्रियादिविनियमनभावना ज्ञेया', भावना-अभ्यासः, 'तत्' परिकर्म अपायाद्यालोचनविधिना' इन्द्रियादीनां सम्यक्ततःकरोती ति गाथार्थः ॥ १३८६ ॥ इंदिअकसायजोगा, विणियमिआ तेण पुव्वमेव णणु । सच्चं तहावि जयई, तज्जय सिद्धि गणेतो उ॥१३८७ ॥ वृत्तिः- 'इन्द्रियकषाययोगाः' सर्व एव 'विनियमितास्तेन'-साधुना 'पूर्वमेव ननु', अत्रोत्तरं-'सत्यमेतत्, तथापि यतते' सः 'तज्जयाद्' इन्द्रियादिजयात् ‘सिद्धि गणयन्', प्रस्तुतस्येति गाथार्थः ।। १३८७ ॥ इंदिअजोगेहिँ तहा, णेहऽहिगारो जहा कसाएहिं । एएहिं विणा जेए दुहवुड्डीबीअभूआ उ ॥ १३८८ ॥ वृत्तिः- 'इन्द्रिययोगैस्तथा नेहाधिकारः' प्रक्रमे 'यथा कषायैः' किमित्यत्राह-'एभिविना नैते'-इन्द्रिययोगा 'दुःखवृद्धिबीजभूता' इति गाथार्थः ।। १३८८ ।। जेण उ तेऽवि कसाया, णो इंदिअजोगविरहओ हुँति । तव्विणिअमणंपि तओ, तयत्थमेवेत्थ कायव्वं ॥ १३८९ ॥ दारं ४ ॥ १. मां आराधनेन तस्या धर्मः आज्ञात्वात् मयसिद्धिनअनुमानछ.भाशानी आराधनामेछ, धर्मसाध्यछ. आज्ञात्वात् तुछ. यत्र यत्र आज्ञात्वं (आज्ञा) तत्र तत्र धर्मः अव्यालि छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy