SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ - ५२२ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते ता एव विरइभावो, संपुण्णो एत्थ होइ णायव्वो । .. णिअमेणं अट्ठारस-सीलंगसहस्सरूवो उ ॥ ११८३ ।। वृत्तिः- 'तत्' तस्माद् ‘एवम्'-उक्तवद् 'विरतिभावः 'सम्पूर्णः' समग्रः 'अत्र' व्यतिकरे 'भवति ज्ञातव्य' इति, 'नियमेन' अवश्यन्तया 'अष्टादशशीलाङ्गसहस्ररूप एव', सर्वत्र पापविरतेरेकत्वादिति गाथार्थः ॥ ११८३ ॥ (४वे प्रस्तुत भुण्य विषयने ४९॥ छ-) આથી (= આજ્ઞાપરતંત્રની બાહ્યપ્રવૃત્તિ વિરતિને ખંડિત કરતી નથી એથી) ઉક્ત રીતે પ્રસ્તુતમાં અવશ્ય અઢાર હજાર શીલાંગરૂપ જ વિરતિભાવ સંપૂર્ણ જાણવો. કારણ કે બધા શીલાંગોમાં व्यात ५५विति मे. ४ जे. [११८3] ऊणत्तं ण कयाइवि, इमाण संखं इमं तु अहिगिच्च । जं एअधरा सुत्ते, णिद्दिट्ठा वंदणिज्जा उ ॥ ११८४ ॥ वृत्तिः- 'ऊनत्वं न कदाचिदपि एतेषां'-शीलाङ्गानां 'सङ्ख्यामेतोवाधिकृत्य'-आश्रित्य, 'यद्' यस्माद् ‘एतद्धराः' अष्टादशशीलाङ्गसहस्रधारिणः 'सूत्रे' प्रतिक्रमणाख्ये 'निर्दिष्टा वन्दनीयाः', नान्ये, 'अट्ठारससीलंगसहस्सधारा' इत्यादिवचनप्रामाण्यादिति गाथार्थः ।। ११८४ ।। (શીલાંગો એકાદિ ન્યૂન ન હોય એનું આગમથી સમર્થન કરે છે...) શીલાંગોની ૧૮000ની સંખ્યામાંથી ક્યારે પણ એક વગેરે શીલાંગ ન્યૂન ન હોય. કારણ કે પ્રતિક્રમણ સૂત્રમાં (અઢાઈજ્જતુ સૂત્રમાં) ૧૮૦૦૦ શીલાંગોને ધારણ કરનારાઓને જ વંદનીય 564 छ, जीने नलि. प्रतिमा सूत्रमा 'अट्ठारससीलंगसहस्सधारा (= २५।२. २०१२ शालांगोने घा२९॥ ४२ ॥२१) त्याहि 416 छे. मे 16 प्रभा भूत छे. [११८४] यस्मादेवं तस्मादेतत् महानेव कश्चित्कर्तुमलं न तु यः कश्चिदित्येतदाह ता संसारविरत्तो, अणंतमरणाइरूवमेअं तु । णाउं एअविउत्तं, मोक्खं च गुरूवएसेणं ॥ ११८५ ॥ वृत्ति:- यतो दुष्करमेतच्छीलं 'तत्' तस्मात् 'संसाराद्विरक्तः' सन्, कथमित्याह'अनन्तमरणादि रूपम्', आदिशब्दाज्जन्मजरादिग्रहः, एनमेव संसारं 'ज्ञात्वा 'एतद्वियुक्तं' मरणादिवियुक्तं 'मोक्षं च' ज्ञात्वा 'गुरूपदेशेन' शास्त्रानुसारेणेति गाथार्थः ॥ ११८५ ॥ तथा परमगुरुणो अ अणहे, आणाएँ गुणे तहेव दोसे अ । मोक्खत्थी पडिवज्जिअ, भावेण इमं विसुद्धणं ॥ ११८६ ॥ १. मुद्रित मावश्यसूत्रनी प्रतभा (प्रतिभा मावश्यमां) "अट्ठारससहस्ससीलंगधारा" मेवो पा6 छ भने वर्तमानमा मा पा6 प्रसिद्ध छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy