SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके स्तवपरिज्ञा] [५१५ યોગ વગેરેનો વિસ્તૃત અર્થ કહે છે– योग- ६२j, ४२॥4j भने अनुमोह मेत्र. ४२५५- मन, क्यन मने आया भेजा . संशઆહાર, ભય, મૈથુન અને પરિગ્રહ એ ચાર. ઈદ્રિય- શ્રોત્ર, ચક્ષુ, નાસિકા, રસના અને સ્પર્શ એ પાંચ. ઉપર ઉપરના ગુણોની પ્રાપ્તિથી શીલાંગો સાધ્ય છેઃપાલન કરી શકાય છે એ જણાવવા અહીં ઇંદ્રિયોનું વર્ણન પશ્ચાનુપૂર્વીથી કર્યું છે. [૧૧૬૪]. भोमाई णव जीवा, अजीवकाओ अ समणधम्मो अ । - खंताइ दसपगारो, एव ठिए भावणा एसा ॥ ११६५ ॥ वृत्तिः- 'भौम्यादयो नव जीवाः'-पृथ्व्यपतेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, 'अजीवकायश्च' पुस्तकचर्मतृणशुषिरपञ्चकरूपः, 'श्रमणधर्मस्तु क्षान्त्यादिर्दशप्रकार:'- क्षान्तिमार्दवार्जवमुक्तितप:संयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः, ‘एवं स्थिते' यन्त्रे सति तत्र 'भावना एषा'-वक्ष्यमाणा शीलाङ्गनिष्पत्तिविषया इति गाथार्थः ॥ ११६५ ॥ पृथ्वीयाहि- पृथिवी, अ५, ते6, वायु, वनस्पति, द्रिय, तेजद्रिय, यरिंद्रिय अने પંચેંદ્રિય એ નવ જીવકાય અને અજીવકાય એમ દશે. પુસ્તકપંચક, ચર્મપંચક તૃણપંચક અને શુષિર (?)पंय से म य छे. श्रमधर्म- क्षमा, भाई, माय, मुस्ति (संतोष), त५, संयम, સત્ય, શૌચ, આર્કિંચન્ય અને બ્રહ્મચર્ય એ દશ. યોગ આદિની મૂળ સંખ્યાને પાટી આદિમાં ઉપર 'नाये स्थापतi (3 x 3 = ८, ८ x ४ = 3६, उ६ x ५ = १८०, १८० x १० = १८००, १८०० x १० = १८०००) अढा२६%२ शालांगो थाय छे. तेनी घटना नीये प्रभारी (११६६थी ૧૧૬૯ એ ચાર ગાથાઓમાં કહ્યા પ્રમાણે) છે. [૧૧૬૫. __ण करेइ मणेणाहारसन्नविप्पजढगो उ णियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ ॥ ११६६ ॥ वृत्तिः- 'न करोति मनसा', किम्भूतः सन्-'आहारसंज्ञाविप्रमुक्तस्तु नियमेन', तथा 'श्रोत्रेन्द्रियसंवृत्तः', किमित्याह-'पृथ्वीकायारम्भं, क्षान्त्यादियुक्त' इति गाथार्थः ॥ ११६६ ॥ इय मद्दवाइजोगा, पुढविक्काये हवंति दस भेआ । आउचायाईसुवि, इअ एअं पिंडिअं तु सयं ॥ ११६७ ॥ वृत्तिः- ‘एवं मार्दवादियोगात्'-माईवयुक्त आर्जवादियुक्त इति श्रुत्या 'पृथिवीकाये भवन्ति दश भेदाः', यतो दश क्षान्त्यादिपदानि, 'अप्कायादिष्वप्येवं' प्रत्येकं दशैव, 'एते' सर्व 'एव पिण्डितं तु शतं', यतो दश पृथिव्यादय इति गाथार्थः ॥ ११६७ ।। - सोइंदिएण एअं, सेसहिवि जं इमं तओ पंच । आहारसण्णजोगा, इअ सेसाहिं सहस्सदुगं ॥ ११६८ ॥ ૧. આ સ્થાપના મુદ્રિત આવશ્યક સૂત્ર પ્રતમાં અઠ્ઠાઈજેસુ સૂત્રમાંથી જોઈ લેવી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy