SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके उपस्थापनाद्वारम् ] [ ४०५ वृत्ति:- 'न कदाचित् 'क्षुद्रसत्त्वाः' द्रमकप्रायाः, किम्भूता इत्याह- 'क्लिष्टकर्म्मोदयात् सम्भूता:', पापकर्म्मोदयोत्पन्ना इत्यर्थः । त एव विशेष्यन्ते 'विषकण्टकादितुल्याः '-प्रकृत्या परापकारपरा: 'धर्म्ये' चारित्रे 'दृढम्' अत्यर्थं 'प्रवर्त्तन्ते' न कदाचिदिति गाथार्थः ॥ ८६१ ॥ ४ विषयने व्यतिरेऽथी (नारात्मथी) हे छे હૈયાથી ભિખારી જેવા, પાપકર્મોના ઉદયથી જન્મેલા, વિષ-કંટકાદિ સમાન, અર્થાત્ સ્વભાવથી બીજાઓ પ્રત્યે અપકાર કરવામાં તત્પર જીવો ક્યારેય ચારિત્રમાં અતિશય પ્રવૃત્તિ કરી शता नथी. [ ८६१] अतोऽन्ये तु प्रवर्त्तन्त इति भङ्गयाऽऽह कुसलासयहेऊओ, विसिट्ठसुहहेउओ अ णिअमेणं । सुद्धं पुन्नफलं चिअ, जीवं पावा णिअत्ते ॥ ८६२ ॥ वृत्ति:- 'कुशलाशयहेतुत्वात्' कारणात् तथा 'विशिष्टसुखहेतुतश्च' कारणात् 'नियमेन', किमित्याह-'शुद्धं पुण्यफलमेव' हेतुशुद्धेः 'जीवं पापान्निवर्त्तयति', तत्सङ्गेऽपि न एषः (अचारित्री) कुशलत्वादेः प्रकृष्टसुखसाधनत्वादिति गाथार्थः । ८६२ ॥ આનાથી બીજા (= વિપરીત) જીવો તો ચારિત્રમાં પ્રવર્તે છે એવા ભાવનું કહે છે— શુદ્ધ પુણ્યફલ (= પુણ્યોદય) જ શુભભાવ અને વિશિષ્ટસુખ એ બંનેનું કારણ હોવાથી જીવને શુદ્ધ હેતુથી પાપથી નિવૃત્તિ કરાવે છે. શુદ્ધ પુણ્યફલના યોગમાં પણ જીવ અચારિત્રી રહે એવું ન બને. કારણ કે શુભાનુબંધી વગેરે પુણ્યોદય પ્રકૃષ્ટસુખનું સાધન છે. [૮૬૨] उपसंहरन्नाह अलमित्थ पसंगेणं, बज्झपि तवोवहाणमो एवं । कायव्वं बुद्धिमया, कम्मक्खयमिच्छ्रमाणेणं ॥ ८६३ ॥ वृत्ति:- 'अलमत्र' - प्रक्रमे' प्रसङ्गेन, बाह्यमप्य' नशनादि ' तपउपधानमेवम्' - उक्तेन न्यायेन 'कर्त्तव्यं, बुद्धिमता' सत्त्वेन, किमधिकृत्येत्याह- 'कर्मक्षयमिच्छता' सतेति गाथार्थः || ८६३ || अभितरं तु पायं सिद्धं सव्वेसिमेव उ जईणं । " अस्स अकरणं पुण, पडिसिद्धं सव्वभावेण ॥। ८६४ || दारं ॥ वृत्ति:- 'अभ्यन्तरं पुनस्तपः प्रायश्चित्तादि 'प्रायः सिद्धं सर्वेषामेव यतीनां' - मोक्षवादिनां स्वरूपेण, 'एतस्य' अभ्यन्तरस्य तपसः 'अकरणं पुन प्रतिषिद्धं सर्वभावेन' सर्वेषामेव यतीनामिति गाथार्थः ॥ ८६४ ॥ ઉપસંહાર કરે છે— પ્રસ્તુતમાં પ્રાસંગિક વર્ણનથી સર્યું. કર્મક્ષયની ઈચ્છાવાળા બુદ્ધિમાન જીવે ઉક્ત નિર્ણય મુજબ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy