SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ४०० ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते 'कारणं 'परमं' प्रधानं 'सञ्जायते 'मोहोदयः' क्लिष्टश्चित्तपरिणामः, कुत इत्याह-'सहकारिविशेषयोगेन', चितमांसशोणितत्वनिमित्तविशेषादिति गाथार्थः ॥ ८४८ ॥ માંસ-લોહી આદિની પુષ્ટતાથી થતા દોષો કહે છે– માંસ-લોહીની પુષ્ટિવાળા જીવને માંસ-લોહીની પુષ્ટિના કારણે કામવાસના સંબંધી सशुल्मप्रवृत्तिनुं भुज्य ॥२९॥ मेवो भोटोहय=सिष्ट वित्तपरिणाम थाय छे. [८४८] विवेकादसौ न भविष्यतीति केचिदित्यत्राह सइ तम्मि विवेगीवि हु, साहेइ ण निअमओ निअंकज्जं । किं पुण तेण विहूणो, अदीहदरिसी अतस्सेवी? ॥८४९॥ वृत्तिः- 'सति 'तस्मिन्' मोहोदये 'विवेक्यपि' सत्त्वः 'साधयति' निवर्तयति 'न 'नियमतः' अवश्यन्तया 'निजं कार्यम्'-अशुभप्रवृत्तिनिरोधरूपं, 'किं पुनः 'तेन' विवेकेन 'विहीनः' साधयिष्यति ?, किम्भूतः ?-'अदीर्घदर्शी' अनालोचकः, क इत्याह- 'अतत्सेवी'अनागतमेवानशनाद्यसेवी जड इति गाथार्थः ॥ ८४९ ॥ વિવેકના કારણે મોહોદય નહિ થાય એવી કોઈકની દલીલની સામે ઉત્તર આપે છે– મોહોદય થતાં વિવેકી પણ જીવ અશુભપ્રવૃત્તિને રોકવા રૂ૫ સ્વકાર્ય અવશ્ય કરી શકતો નથી, તો પછી દીર્ધદષ્ટિથી રહિત અને (એથી જો મૃત્યુ આવે તે પહેલાં જ અનશનાદિ તપ ન કરનાર विहीन 4 | साथै ? अर्थात् न साधे. [८४८] तम्हा उ अणसणाइवि, पीडाजणगंपि ईसि देहस्स । बंभं व सेविअव्वं, तवोवहाणं सया जइणा ॥ ८५० ॥ वृत्तिः- यस्मादेवं-'तस्मादनशनाद्यपि' सूत्रोक्तं पीडाजनकमपीषद्देहस्य', न चेतसः, किमिवेत्याह-'ब्रह्मवत्' ब्रह्मचर्यवत् सेवितव्यं तपउपधानं सदा 'यतिना' प्रव्रजितेनेति गाथार्थः ।। ८५० ॥ આથી, અનશનાદિ શરીરને કંઈક પીડા ઉત્પન્ન કરતું હોવા છતાં, સાધુએ બ્રહ્મચર્યની જેમ શાસ્ત્રોક્ત અનશનાદિ રૂપ તપ અનુષ્ઠાનનું પણ સદા સેવન કરવું જોઈએ. તપ માત્ર શરીરને જ 553 पी31 उत्पन्न ४३ छ, भनने न8. [८५०] पराभिप्रायमाह सिअ णो सुहासयाओ, सुओवउत्तस्स मुणिअतत्तस्स । बंभंमि होइ पीडा, संवेगाओ अ भिक्खुस्स ॥ ८५१ ॥ वृत्तिः- 'स्यादे'तत्-'न शुभाशयात्' कारणात् चारित्रलाभेन 'श्रुतोपयुक्तस्य' सतः 'मुणिततत्त्वस्य' ज्ञातपरामार्थस्य 'ब्रह्म' इति ब्रह्मचर्ये 'भवति पीडा', नेति वर्त्तते, तथा 'संवेगाच्च' कारणात् मोक्षानुरागेण 'भिक्षो 'रिति गाथार्थः ॥ ८५१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001651
Book TitlePanchvastukgranth Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy