SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रव्रज्याविधानद्वारम् ] [७१ સામાયિકત્રપાઠીનું પ્રતિપાદન કર્યું. હવે પ્રદક્ષિણા'નું પ્રતિપાદન કરે છે– ત્યારબાદ ગુરુ વાસ (=સુગંધી ચૂર્ણ) લઈને પોતે આચાર્ય હોય તો સૂરિમંત્રથી અને આચાર્ય ન હોય તો પંચનમસ્કારમંત્રથી મંત્રીને તે વાસ નમસ્કારમંત્ર ગણીને જિનેશ્વરના ચરણોને આપે ચરણોમાં મૂકે, અર્થાત્ વાસથી જિનેશ્વરના ચરણોની પૂજા કરે, પછી મોટાના ક્રમથી ત્યાં નજીક રહેલા સાધુઓને અને શ્રાવકો વગેરેને તે વાસ આપે. [૧૪] तो वंदणगं पच्छा, सेहं तु दवावए ठिओ संतो । वंदित्ता भणइ तओ, संदिस्सह किं भणामोत्ति ॥१४५ ॥ वृत्तिः- "ततो वन्दनं पश्चात्'-लोकोत्तमादिवासप्रदानोत्तरकालं 'शिष्यकं तु दापयति, स्थितः सन्' ऊर्ध्वस्थानेन 'वन्दित्वा भणति ततः' तदनन्तरं तकः' असौ शैक्षकः, किमित्याह'संदिशत किं भणामी' त्येतदिति गाथार्थः ॥ १४५ ।। । वंदित्तु पवेयअह भणइ गुरू वंदिउं तओ सेहो । अद्धावणयसरीरो, उवउत्तो अह इमं भणइ ॥ १४६ ॥ वृत्तिः- 'वन्दित्वा प्रवेदय'-कथयेति 'भणति गुरुः, वन्दित्वा ततः' तदनन्तरं 'शिष्यकः अर्द्धावनतशरीर :सन्नुपयुक्तोऽथ'-अनन्तरम् इदं'-वक्ष्यमाणलक्षणं भणतीति' गाथार्थः ।। १४६ ॥ किं तदित्याह तुब्भेहिं सामाइअमारोविअमिच्छमो उ अणुसट्टि । वासे सेहस्स तओ, सिरंमि दितो गुरू आह ॥ १४७ ॥ णित्थारगपारगो गुरुगुणेहिं वड्डाहि वंदिउं सेहो । तुब्भं पवेइअं संदिसह साहूणं पवेएमि ॥ १४८ ॥ वृत्तिः- 'युष्माभिः सामायिकं ममारोपितं'-न्यस्तं 'इच्छाम' एवा नुशास्ति'सामायिकारोपणलक्षणाम्, एवमुक्ते सति 'वासान् शिष्यकस्य ततः शिरसि ददद् गुरुराह' ॥ १४७ ॥ किमाह ? इति, उच्यते-'णित्थारे'त्यादि, निस्तारगपारग इति, निस्तारकः प्रतिज्ञायाः पारगः सामान्यसाधुगुणानाम्, एवंभूतः सन् 'गुरुगुणैः' प्रकृष्टैर्ज्ञानादिभिर्वर्द्धस्वे'ति-वृद्धि गच्छत (? गच्छ), इच्छापुरस्सरं 'वन्दित्वा शिष्यकः', आहेति योगः, किं तदिति ?-'तुभ्यं प्रवेदितं'ज्ञापितं 'सन्दिशत' यूयं 'साधूनां प्रवेदयामि'-ज्ञापयामि एतद् । इति गाथाद्वयार्थः ॥ १४८ ।। अन्ने उ इत्थ वासे, देंति जिणाईण तत्थ एस गुणो ॥ सम्मं गुरूवि नित्थारगाइ तप्पुव्वगं भणइ ॥ १४९ ॥ वृत्तिः- 'अन्येतु' आचार्य अत्रान्तरे वासान् ददति जिनादीनां', न चैवमपि कश्चिद् दोषः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy