SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७० ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते पुनश्च लोगस्सुज्जोअगरं, चिन्तिय उस्सारए असंभन्ते । नवकारेणं तप्पुव्वगं च वारे तओ तिण्णि ॥ १४२ ॥ वृत्ति:- तत्र'लोकस्योद्योतकरंचिन्तयित्वा उत्सारयति' संयमयोगं तदनन्तरभाविकियासेवनेन 'असम्भ्रान्तः' सन् 'नमस्कारेण'-"नमो अरहंताण" मित्यनेन, कायोत्सर्ग इति व्याख्यातं, साम्प्रतं सामायिकत्रयपाठ इति प्रतिपादयन्नाह-'तत्पूर्वकं च'-नमस्कारपूर्वकं च 'वारास्ततस्तिस्त्रः' इति गाथार्थः ॥ १४२ ॥ किमित्याह सामाइअमिह कड्डइ, सीसो अणुकड्डई तहा चेव । अप्पाणं कयकिच्चं, मन्नंतो सुद्धपरिणामो ॥१४३ ॥ दारं ॥ वृत्तिः- 'सामायिकमिहपठति' गुरुः शिष्यकोऽप्यनुपठतितथैव'गुरुविधिना, किंविशिष्टः सन्नित्याह-'आत्मानं कृतकृत्यं' निष्ठितार्थं 'मन्यमानः शुद्धपरिणाम' इति गाथार्थः ।। १४३ ।। કાઉસ્સગ્ગમાં લોગસ્સ સૂત્રનું ચિંતન કરીને ‘નમો અરિહંતાણં' પદ બોલીને અસંભ્રાંતપણે 51 स॥ पारे. (संयमयोगं तदनन्तरभाविक्रियासेवनेन मे ५४नो भाव प्रभारी छ- २॥ पानी सागण उत्सारयति ५16 छे. उत्सारयति नो भावार्थ 'पारे छ' शेवो छ. उस पारेछ मेटले છોડી દે છે. તો પ્રશ્ન થાય કે કાઉસ્સગ્ગ પણ એક પ્રકારનો સંયમયોગ છે, તો એને શા માટે છોડી દે છે ? એના ઉત્તરમાં તનત્તમવિયિાસેવન એમ કહ્યું છે, અર્થાત્ કાઉસ્સગ્ન પછી થનારી બીજી ક્રિયા કરવાની હોવાથી કાઉસ્સગ્નરૂપ સંયમયોગને પારે છેઃછોડી દે છે.) કાયોત્સર્ગનું વ્યાખ્યાન કર્યું. હવે સામાયિત્રીપાઠ એ વિષે જણાવે છે. ગુરુ નવકાર મંત્ર પૂર્વક ત્રણ વાર સામાયિક સૂત્ર બોલેઃઉચ્ચરાવે. આ વખતે શુદ્ધ પરિણામથી ભાવિત અને (સામાયિક ઉચ્ચરવાથી) પોતાને કૃતકૃત્ય માનતો શિષ્ય પણ ગુરુ બોલે તેમ તેઓની સાથે સામાયિક સૂત્રને મનમાં बोटो. [१४२-१४3] सामायिकत्रयपाठ इति प्रतिपादितम्, इदानी प्रदक्षिणां चैवेत्यादि प्रतिपादयन्नाह__ तत्तो अ गुरू वासे, गिहिअ लोगुत्तमाण पाएसुं । देइ अ तओ कमेणं, सव्वेसिं साहुमाईणं ॥ १४४ ॥ वृत्तिः- 'ततश्च' तदनन्तरं 'गुरुर्वासान् गृहीत्वा' आचार्यमन्त्रेण अभिमन्त्र्य अनाचार्यस्तु पञ्चनमस्कारेण 'लोकोत्तमानां' जिनानां 'पद्भयां' ददाति, मन्त्रनमस्कारपूर्वकमेव, ‘ददाति च ततः'-तदनन्तरं 'क्रमेण' यथाज्येष्ठार्यतालक्षणेन 'सर्वेभ्यो' यथासनिहितेभ्यः 'साध्वादिभ्यः', आदिशब्दाच्छ्रावकादिपरिग्रह इति गाथार्थः ॥ १४४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy