________________
पञ्चवस्तुके प्रव्रज्याविधानद्वारम् ]
[६९ वृत्ति:-'अथ'अनन्तरं 'वन्दित्वा पुनरसौ'-शिष्यकः भणतिगुरुम्'-आचार्यं 'परमभक्तिसंयुक्तः' सन्, किमित्याह-'इच्छाकारेणास्मान् मुण्डयतेति सप्रणाम' भणतीति गाथार्थः ।। १३८ ।।
इच्छामोत्ति भणित्ता, मंगलगं कड्डिऊण तिक्खुत्तो ।
गिण्हइ गुरु उवउत्तो, अट्ठा से तिन्नि अच्छिन्ना ॥१३९ ॥ दारं॥ वृत्तिः- ‘इच्छाम इति भणित्वा' गुरु: 'मङ्गलकमाकृष्य'-पठित्वा 'त्रिकृत्वे'ति तिस्रो वारा इत्यर्थः, 'गृह्णाति गुरुरुपयुक्तः अष्टाः'-स्तोककेशग्रहणस्वरूपाः ('से'-तस्य) 'तिस्रः अच्छिन्नाः'-अस्खलिता इति गाथार्थः ॥ १३९ ।।
રજોહરણ દ્વારનું વ્યાખ્યાન કર્યું, હવે “અષ્ટા' દ્વારનું વ્યાખ્યાન કરવાની ઈચ્છાવાળા ગ્રંથકાર કહે છે
५छी शिष्य गुरु प्रत्ये ५२ममस्तिवंत ने गुरुने बहन रीने "इच्छाकारेण अम्हे मुंडावेह हे भगवंत ! मापनी छाथी भारु मुंडन रो" मेम (अविनत) प्रम ४२4। पूर्व 53. [१3८] गुरु "इच्छामो अभी (तारुं मुंडन ४२41) छीमे छीमे" मेम. डीने पार પંચનમસ્કાર બોલીને ઉપયોગપૂર્વક અટક્યા વિના મુમુક્ષુના વાળની ત્રણ અષ્ટા (=મુઠી) લે=કેશ ઉંચે, અર્થાત્ થોડા થોડા કેશની ત્રણ ચપટીઓ લઈને કેશ લુંચે. [૧૩૯] अष्टा इति व्याख्यातम्, अधुना सामायिकस्योत्सर्ग इति व्याख्यानयनाह
वंदित्तु पुणो सेहो, इच्छाकारेण समइअं मित्ति ।
आरोवेहत्ति भणइ, संविग्गो नवरमायरियं ॥ १४० ॥ वृत्तिः- 'वन्दित्वा पुन'स्तदुत्तरकालं 'शिष्यकः-इच्छाकारेण सामायिकं ममेत्यारोपयतेति भणति संविग्नः' सन्, 'नवरमाचार्यमिति' गाथार्थः ॥ १४० ॥
इच्छामोत्ति भणित्ता, सोऽवि अ सामइअरोवणनिमित्तं ।
सेहेण समं सुत्तं, कड्डित्ता कुणइ उस्सग्गं ॥ १४१ ॥ वृत्ति:- 'इच्छाम इति भणित्वा सोऽपि च'-गुरुः 'सामायिकारोपणनिमित्तं शिष्यकेण सार्द्ध सूत्रं'-सामायिकारोपणनिमित्तं करेमि काउस्सग्गं अन्नत्थ ऊससिएणमित्यादि 'पठित्वा करोति कायोत्सर्ग'मिति गाथार्थः ॥ १४१ ॥
અા દ્વારનું વ્યાખ્યાન કર્યું, હવે “સામાયિકના કાયોત્સર્ગનું” વ્યાખ્યાન કરે છે–
५छी शिष्य संवा बनाने मायाने (=रुने) पंहन रीने "इच्छाकारेण मम सामाइयं आरोवेह मरावंत ! मापनी छाथी भारतमा सामायिन मारो५९४२." सेम 53. गुरु "इच्छामोभे (ताराम सामायितुं मारो५९४२41) छीमे छीमे" मेम 5. पछी सामायिनुं मारो५५५ ४२वा माटे सामाइअ आरोवणनिमित्तं करेमि काउस्सग्गं अन्नत्थ ऊससिएणं वगेरे સૂત્ર બોલીને ગુરુ-શિષ્ય બંને (સાગરવર ગંભીરા સુધી લોગસ્સનો) કાઉસ્સગ્ન કરે. [૧૪૦-૧૪૧]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org