SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रव्रज्याविधानद्वारम् ] [५७ वृत्तिः- 'चतुर्दशी पञ्चदशी च' वर्जयेत्, 'अष्टमी च नवमीं च षष्ठीं च चतुर्थी द्वादशी च, शेषासु' तिथिषु 'दद्यात्', अन्यासु दोषरहितास्विति गाथार्थः ॥ १११ ।। હવે કાલને આશ્રયીને વ્યતિરેકની (=કેવા કાળમાં દીક્ષા ન આપવી એની) પ્રધાનતાથી કહે છે शुभ-कृष्ण ने पक्षनी यौहश, सभास-पूनम, माम, नोम, ७४, योथ भने पारस, આ તિથિઓમાં દીક્ષા ન આપવી. આ સિવાયની પણ જે તિથિઓ દોષરહિત હોય તેમાં દીક્ષા भा५वी. [१११] नक्षत्राण्यधिकृत्याह तिसु उत्तरासु तह रोहिणीसु कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा, महव्वयाणं च आरुहणा ॥११२ ॥ वृत्तिः- 'तिसृषु उत्तरासु' आषाढादिलक्षणासु तथा रोहिणीषु कुर्यात् शिष्यकनिष्क्रमणं', दद्यात् प्रव्रज्यामित्यर्थः, तथा 'गणिवाचकयोरनुज्ञा' एतेष्वेव क्रियते, 'महाव्रतानां चारोपणेति' गाथार्थः ॥ ११२ ॥ હવે નક્ષત્રને આશ્રયીને કહે છે– 7 उत्त२॥ सने रोBिell (sस्त, अनुराधा, रेवती, श्रव, भूग, शतभिषा, पूर्वाभाद्र५६, પુષ્ય, પુનર્વસુ, અશ્વિની, સ્વાતિ) નક્ષત્રમાં શિષ્યને દીક્ષા આપવી, ગણીપદ અને વાચકપદની અનુજ્ઞા કરવી અને મહાવ્રતોનું આરોપણ કરવું. [૧૧૨] वर्ण्यनक्षत्राण्याह संझागयं १ रविगयं २, विड्डेरं ३ सग्गहं ४ विलंबिं च ५। राहुगयं ६ गहभिन्नं ७, च वज्जए सत्त नक्खत्ते ॥११३ ॥ वृत्तिः- 'सन्ध्यागतं १ रविगतं २ विड्वेरं ३ सग्रहं ४ विलंबि ५ च राहुगतं ६ ग्रहभिनं ७ च वर्जयेत् सप्त नक्षत्राणि', 'अत्थमणे संझागय रविगय जहियं ठिओ उ आइच्चो । विड्डेरमवद्दारिय सग्गह कूरग्गहहयं तु ॥ १ ॥ आइच्चपिट्ठओ जं विलंबि राहूहयं तु जहिँ गहणं ।। मज्झेणं जस्स गहो गच्छइ तं होइ गहभिन्नं ॥ २ ॥ संझागयम्मि कलहो १ आइच्चगते य होइ णिव्वाणि २ । विड्डेरे परविजओ ३ सगहम्मि य विग्गहो होई ४ ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy