________________
५४ ]
[स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते केन ? इत्याह-'तपःसंयमयोरुद्यच्छता' तपसि संयमे चोद्यमं कुर्वतेति गाथार्थः ॥ १०३ ।।
આવું કંઈ કારણ ન હોય તો તપ અને સંયમ એ બેમાં ઉદ્યમ કરતા સાધુએ (પરમાર્થથી) ચૈત્ય, કુલ, ગુણ, સંઘ, આચાર્ય, પ્રવચન અને શ્રુત એ બધા વિષે જે કરવા જેવું છે તે કરી લીધું છે, અર્થાત્ સાધુઓ માટે તપ અને સંયમ એ બે મુખ્ય છે.
येत्य=निप्रतिमा. दुस-यांद्र वगेरे. २=५२५५२ सापेक्ष भने पुगोनो समुदाय. संघसाधु, साध्वी, श्री45, श्रावि से या२ ५२नो संघ. मायायन २१३५ प्रसिद्ध छे. प्रवयन सूत्रनो मर्थ.. श्रुतमात्र भूण सूत्र. [१०३]
एत्थ यऽविवेगचागा, पवत्तई जेण ता तओ पवरो ।
तस्सेव फलं एसो, जो सम्म बज्झचाउत्ति ॥ १०४ ॥ वृत्तिः- 'अत्र च' तपआदौ 'अविवेकत्यागात् प्रवर्त्तते येन' कारणेन 'तस्मात्' असौ-अविवेकत्याग: 'प्रवरः, तस्यैव'अविवेकत्यागस्य ‘फलमेष यः सम्यग्बाह्यत्याग इति' गाथार्थः ॥ १०४ ।।
જીવ તપ આદિમાં પ્રવૃત્તિ અવિવેકના ત્યાગથી કરે છે, માટે અવિવેકનો ત્યાગ એ ઉત્તમ ત્યાગ छ भने ४ सभ्य (=विधिपूर्व) मा त्या ४३ छे, ते भविवेना त्यानुं ४ ३८४ छे. [१०४] यतश्चैवम्
ता थेवमिअं कज्जं, सयणाइजुओ नवत्ति सइ तम्मि ।
एत्तो चेव य दोसा, ण हुंति सेसा धुवं तस्स ॥ १०५ ॥ वृत्तिः- 'तत्' तस्मात् 'स्तोकमिदं कार्यं स्वजनादियुक्तो नवेति सति तस्मिन्' अविवेकत्यागे, 'अत एव च' अविवेकत्यागाद् ‘दोषा न भवन्ति शेषा ध्रुवं तस्य' अगम्भीरमदादयः इति गाथार्थः ॥ १०५ ॥
આથી અવિવેકનો ત્યાગ થતાં સ્વજનાદિથી યુક્ત છે કે નહિ એ કાર્ય થોડું છે, અર્થાત એ વાત સામાન્ય છે, અને અવિવેકના ત્યાગથી જ અગંભીરતા, મદ વગેરે શેષ દોષો પણ તેમનામાં अवश्य डोत नथी. [१०५]
यद्येवं तर्हि सूत्र उक्तम्-"जे य कन्ते पिए" इत्यादौ यत् "से हु चाइत्ति वुच्चति" त्ति तत्कथं नीयते ? इति चेतसि निधायाह
सुत्तं पुण ववहारे, साहीणे वा (साहीणत्ता) तवाइभावेणं । __ हू अविसद्दत्थम्मी, अन्नोऽवि तओ हवइ चाई ॥ १०६ ॥ वृत्ति:- ‘सूत्रं पुनः' “से हु चाइत्ती" त्यादि 'व्यवहारनयविषयं', व्यवहारतस्तावदेवं 'स्वाधीनत्वात्, तपआदिभावेन' तपसा-अनिदानेन आदिशब्दात् कोटित्रयोद्यमपरित्यागेन च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org