SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २२ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते अपवादमाह कालपरिहाणिदोसा, इत्तो एक्काइगुणविहीणेणं । अन्नेण वि पव्वज्जा, दायव्वा सीलवंतेण ॥ ३० ॥ वृत्तिः- 'कालपरिहाणिदोषात् अतो'ऽनन्तरोदितगुणगणोपेताद् गुरोः 'एकादिगुणविहीनेनान्येनापि प्रव्रज्या दातव्या, शीलवता' शीलयुक्तेन । इति गाथार्थः ॥ ३० ॥ હવે (દીક્ષા આપવાની યોગ્યતામાં) અપવાદ જણાવે છે– કાલહાનિ (અવસર્પિણી) રૂપ દોષના પ્રભાવે હમણાં વર્ણવેલા ગુણસમૂહથી પરિપૂર્ણ ગુરુના અભાવે એકાદિ ગુણોથી રહિત પણ ચારિત્રયુક્ત ગુરુએ દીક્ષા આપવી. [૩૦] विशेषतः कालोचितं गुरुमाह गीतत्थो कडजोगी, चारित्ती तहय गाहणाकुसलो । अणुवत्तगो विसाई, बीओ पव्वावणायरिओ ॥ ३१ ॥ वृत्तिः- 'गीतार्थो' गृहीतसूत्रार्थः 'कृतयोगी' कृतसाधुव्यापार : 'चारित्री' शीलवान् 'तथा च ग्राहणाकुशलः' क्रियाकलापशिक्षणानिपुणः 'अनुवर्तकः' स्वभावानुवर्तकः = स्वभावानुकूल्येन प्रतिजागरक: ‘अविषादी' भावापत्सु 'द्वितीयः' अपवादिकः 'प्रव्राजनाचार्यः' प्रव्रज्याप्रयच्छको गुरुः । इति गाथार्थः ॥ ३१ ॥ હવે કાલને અનુરૂપ ગુરુનું સ્વરૂપ વિશેષથી કહે છે જે ગીતાર્થ, કૃતયોગી, ચારિત્રી, ગ્રાહણાકુશલ, અનુવર્તક અને અવિષાદી હોય તે પણ અપવાદથી દીક્ષા આપવાને લાયક છે. ગીતાર્થ સૂત્ર અને અર્થનો જાણકાર. કૃતયોગી સાધુના આચારોનું પાલન કરનાર, ચારિત્રીશીલવંત. ગ્રાહણાકુશલ=શિષ્યોને ક્રિયાઓ-આચારો સમજાવવામાં અને પાલન કરાવવામાં કુશળ.અનુવર્તક શિષ્યોના સ્વભાવને અનુકૂળ બનીને તેમના यारित्रनी २६-वृद्धि ४२ ना२. विषाही=(अ५मानवगैरे) मा मापत्तिमा पेन पामना२.[३१] ___ केनेति व्याख्यातम्, अधुना केभ्य इति व्याख्यायते, केभ्यः प्रव्रज्या दातव्या ? के पुनस्तदर्हाः ? इत्येतदाह पव्वज्जाए अरिहा, आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसुद्धा, तह खीणप्यायकम्ममला ॥ ३२ ॥ वृत्तिः- 'प्रव्रज्याया अर्हा' योग्याः क ? इत्याह-'आर्यदेशे ये समुत्पन्ना' अर्द्धषड्विंशतिजनपदेष्वित्यर्थः १ । 'जातिकुलाभ्यां विशिष्टाः' मातृसमुत्था जाति:, पितृसमुत्थं कुलं २ । 'तथा क्षीणप्रायकर्ममला' अल्पकर्माणः ३ । इति गाथार्थः ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy