SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ८ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते પ્રવજ્યા વિધાન आद्यद्वारावयवार्थाभिधित्सयैवाह पव्वज्ज पढमदारं, सा केणं केसि कम्मि व कहं वा । दायव्वत्ति निरुच्चइ, समासओ आणुपुव्वीए ॥४॥ दारं ॥ वृत्तिः- 'प्रव्रज्या' वक्ष्यमाणशब्दार्था 'प्रथमद्वारम्' इह प्रकरणे प्रथमोऽधिकार :, 'सा' नामादिभेदभिन्ना निरुच्यते, तथा 'केन' इति किंविशिष्टेन गुरुणा दातव्यैतन्निरुच्यते, तथा 'केभ्य' इति किंविशिष्टेभ्यः शिष्येभ्यो दातव्येति, तथा 'कस्मिन्' इति कस्मिन् 'वा' क्षेत्रादौ, 'कथं वा' इति केन वा प्रश्नादिप्रकारेण 'दातव्या इति' न्यसनीया, 'निरुच्यते' निराधिक्येन प्रकटार्थतामङ्गीकृत्योच्यते निरुच्यते, 'समासतः' इति सक्षेपेण, न पूर्वाचार्यैरिव विस्तरेणेति 'आनुपूर्व्या' इति आनुपूर्व्या परिपाट्या क्रमेणोच्यते । इति गाथार्थः ॥ ४ ॥ દીક્ષાવિધિ’ એ પહેલા દ્વારના વિભાગાર્થને (= પેટા દ્વારોને) કહેવાની ઈચ્છાથી કહે છે सा पंयवस्तु २९मा दीक्षा (= क्षाविधि) में प्रथम मधि२ (= द्वार) छे. ते द्वारन। सा, केन, केभ्यः, कस्मिन् भने कथं से (पांय) पेट द्वारा छे. सही मश: पांय द्वारोनो स्पष्ट अर्थ કહેવામાં આવશે, પણ સંક્ષેપથી કહેવામાં આવશે, પૂર્વાચાર્યોની જેમ વિસ્તારથી નહિ. सा से वार नामा होथी भिन्न होक्षानु स्व३५ ४ावाशे. केन मे द्वारमा उवा गुरु हीक्षा मापी शर्ड ? सेवाम मावशे. केभ्यः मेद्वारमा हावा शिष्यने मा५वी ? मेनु वनि वामां सावशे. कस्मिन् मेवारभ वा क्षेत्रमा वीक्षा सा५वी ? ते ४५॥वामा मावशे. कथं से वारभां 34 विधिथी दीक्षा मा५वी ? ते वामां आवशे. [४] तत्र 'तत्त्वभेदपर्यायैर्व्याख्या' इति न्यायमङ्गीकृत्य तत्त्वतः प्रव्रज्यां प्रतिपादयन्नाह पव्वयणं पव्वज्जा, पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइ वयणं, कारणकज्जोवयाराओ ॥ ५ ॥ वृत्तिः- 'प्रव्रजनं प्रव्रज्या' प्र इति प्रकर्षेण व्रजनं प्रव्रजनं, कुतः क्वेत्यत आह-'पापाच्छुद्धचरणयोगेषु' इह पापशब्देन पापहेतवो गृहस्थानुष्ठानविशेषा उच्यन्ते, कारणे कार्योपचारात्, यथा"दधित्रपुषी प्रत्यक्षो ज्वर" इति, शुद्धचरणयोगास्तु संयतव्यापारा मुखवस्त्रिकादिप्रत्युपेक्षणादय उच्यन्ते, 'इय' एवं मोक्षप्रतिव्रजनं' प्रव्रज्या कथमित्याह-'कारणेकार्योपचारात्'कारणे शुद्धचरणयोगलक्षणे मोक्षाख्यकार्योपचारात्, यथा- "आयुर्घतम्" इत्यायुषः कारणत्वाद् घृतमेवायुः, इत्थं मोक्षकारणत्वात् शुद्धचरणयोगा एव मोक्ष इति, ततश्च मोक्षं प्रति प्रव्रजनं प्रव्रज्या । इति गाथार्थः ॥ ५ ॥ કોઈ પણ વસ્તુની વ્યાખ્યા 'તત્ત્વ, ભેદ અને પર્યાયથી થાય એ ન્યાય હોવાથી હવે તત્ત્વથી દીક્ષાનું પ્રતિપાદન छ૧. તત્ત્વ એટલે અસાધારણ ધર્મ. જે ધર્મ વિવક્ષિત વસ્તુને છોડીને અન્યમાં ન રહે, તે વિવક્ષિત વસ્તુનો અસાધારણ ધર્મ છે, જેમકે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy