SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २५८ ] [स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते दसकप्पव्ववहारा, संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओत्तिअ, अंगेए अट्ठवासस्स ॥ ५८३ ॥ दसवासस्स विआहो, एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई, अज्झयणा पंच नायव्वा ।। ५८४ ॥ बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइआ चउरो ॥ ५८५ ॥ चोद्दसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ।। ५८६ ॥ सोलसवासाईसु अ, एगुत्तरवड्ढिएसु जहसंखं । चारणभावण महसुविणभावणा तेअगनिसग्गा ॥५८७ ॥ एगूणवीसगस्स उ, दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ॥ ५८८ ॥ वृत्तिः- "त्रिवर्षपर्यायस्यैव' नारत: 'आचारप्रकल्पनाम'-निशीथाभिधानम् 'अध्ययनं' वाच्यत इति क्रिया योजनीया, 'चतुर्वर्षस्य तु सम्यग्' अस्खलितस्य 'सूत्रकृतं नाम अङ्गं' द्वितीयमिति गाथार्थः ।। ५८२ ।। ‘दशाकल्पव्यवहाराः' त्रयोऽपि 'पञ्चसंवत्सरदीक्षितस्यैव, स्थानं समवाय इति' च'अङ्गे' एते द्वे अप्य 'ष्टवर्षस्ये' ति गाथार्थः ।। ५८३ ।। दशवर्षस्यव्याख्ये' ति व्याख्याप्रज्ञप्तिर्भगवती, 'एकादशवार्षिकस्य चामूनी' ति हृदयस्थनिर्देश: 'क्षुल्लिकाविमानादीन्यध्ययनानि' कालयोग्यतामङ्गीकृत्य 'पञ्च ज्ञातव्यानि', तद्यथा-'खुड्डिया विमाणपविभत्ती (महल्लिया विमाणपविभत्ती) अंगचूलिया वग्गचूलिया वियाहचूलिय'त्ति गाथार्थः ॥ ५८४ ॥ 'द्वादशवार्षिकस्य तथा' कालपर्यायेण अरुणोपपातादीनि पञ्चाध्ययनानि', तद्यथा-'अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए','त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि', तद्यथा उट्ठाणसुयं समुट्ठाणसुयं देविंदोववाओ णागपारियावणियाओ'त्ति गाथार्थः ॥ ५८५। 'चतुर्दशवर्षस्य तथा' पर्यायेण 'आशीविषभावनां जिना ब्रुवते', नारतः, 'पञ्चदशवर्षस्य' तु पर्यायेणैव 'दृष्टिविषभावनां तथैव' ब्रुवत इति गाथार्थः ॥ ५८६ ॥ 'षोडशवर्षादिषु च' पर्यायेषु ‘एकोत्तरवर्द्धितेषु यथासङ्ख्यं' यथाक्रमं 'चारणभावना महास्वपनभावना तेजोनिसर्ग' इत्येतानि त्रीणि भवन्तीति गाथार्थः ।। ५८७ । एकोनविंशतिकस्य तु' पर्यायेण 'दृष्टिवादो द्वादशमङ्गमत' एव शेषलाभो ज्ञेय इति, 'सम्पूर्णविंशतिवर्षपर्यायेणानुपाती'-योग्य: ‘सर्वस्य सूत्रस्य' बिन्दुसारादेरिति गाथार्थः ॥ ५८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy