________________
पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ]
[२१३ वृत्तिः- 'क्षमयित्वा ततः' तदनन्तरं 'एवम्' उक्तेन प्रकारेण 'कुर्वन्ति, सर्वेऽपि' साधवः, 'नवरमनवयं'-सम्यगित्यर्थ, 'रेखे दुरालोचितदुष्प्रतिक्रान्तयोः', तन्निमित्तमिति भावः, 'कायोत्सर्गमि'ति गाथार्थः ॥ ४७८ ।।
આ રીતે ખમાવ્યા પછી બધાય સાધુઓ દુરાલોચિત-દુષ્પતિકાંત નિમિત્તે એટલે કે આલોચનાપ્રતિક્રમણ બરોબર ન કર્યા હોય એ નિમિત્તે વિધિપૂર્વક કાયોત્સર્ગ કરે. [૪૭૮] अत्रापि कायोत्सर्गकरणे प्रयोजनमाह
जीवो पमायबहुलो, तब्भावणभाविओ अ संसारे ।
तत्थवि संभाविज्जइ, सुहमो सो तेण उस्सग्गो॥ ४७९ ॥ वृत्ति:- 'जीवः प्रमादबहुल: तद्भावनाभावित एव' प्रमादभावनाभावितस्तु 'संसारे', यतश्चैवमतोऽभ्यासपाटवात् 'तत्रापि' आलोचनादौ 'सम्भाव्यते सूक्ष्मः असौ' प्रमादः ततश्च दोष इति, 'तेन' कारणेन तज्जयाय 'कायोत्सर्ग' इति गाथार्थः ॥ ४७९ ॥
દુરાલોચિત-દુષ્યતિક્રાંતિ નિમિત્તે કાયોત્સર્ગ કરવાનું કારણ કહે છે–
સંસારમાં જીવ અધિક પ્રમાદવાળો છે. કારણ કે (અનાદિકાળથી પોપેલા) પ્રમાદભાવથી ભાવિત છે. આમ સતત અભ્યાસના કારણે આલોચના વગેરે કરવામાં પણ સૂક્ષ્મ પ્રમાદ થઈ જાય એ સંભવિત છે. સૂક્ષ્મ પણ પ્રમાદ દોષ છે. આથી સૂક્ષ્મ પ્રમાદને જીતવા-દૂર કરવા માટે દુરાલોચિતहुष्प्रतित निमित्त आयोत्स[ ४२।य छे. [४७८]
चोएइ हंदि एवं, उस्सग्गंमिवि स होइ अणवत्था ।
भण्णइ तज्जयकरणे, का अणवत्था जिए तम्मि? ॥ ४८० ॥ वृत्तिः- 'चोदयति' शिक्षक:-'हन्त' यद्येवं 'कायोत्सर्गेऽपि सः'-सूक्ष्मः प्रमादो 'भवति', ततश्च तत्रापि दोषः, तज्जयायापरकरणं, तत्राप्येष एव वृत्तान्त इति 'अनवस्था', एतदाशङ्याह-'भण्यते' प्रतिवचनं-'तज्जयकरणे' अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते 'काऽनवस्था जिते तस्मिन्' सूक्ष्मप्रमाद इति गाथार्थः ॥ ४८० ॥
तत्थवि अ जो तओवि हु, जीअइ तेणेव ण य सया करणं ।
सव्वोवि साहुजोगो, जं खलु तप्पच्चणीओत्ति ॥ ४८१ ॥ वृत्ति:- 'तत्रापि च' इतरकायोत्सर्गे 'यः' पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादः 'तकोऽपि'असावपि 'जीयते' तिरस्क्रियते यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण तत्रापि यः असावपीतरेण, स्यादेतद्, एवं सदा कायोत्सर्गकरणापत्तिरित्याशङ्कयाह-'न च सदा करणं', कायोत्सर्गस्येति गम्यते, कुत इत्याह-'सर्वोऽपि साधुयोगः' सूत्रोक्तः श्रमणव्यापार: यस्मात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org