SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ] [१७७ वृत्तिः- 'कालाकालयोः संज्ञा', 'संज्ञे'ति समयपरिभाषया पुरीषोत्सर्गः, स काले अकाले च भवति, तत्र 'कालस्तृतीयायां' पौरुष्यां तस्यां औचित्येन, 'शेषः अकालः', स्वाध्यायादिहानिप्रसङ्गात्, ‘प्रथमायां पौरुष्यां' संज्ञाभावे सत्यापृच्छ्य' शेषसाधून् 'पानकमपुष्पितमन्यस्यां दिशि' ग्राह्यमिति गाथाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्-"सण्णा दुविहाकाले अकाले य, तत्थ जा काले सा सुत्तपोरिसिं अत्थपोरिसिं च काऊणं कालस्स पडिक्कमित्ता जायाए वेलाए सा काले, अहवा जा जिमियस्स सा काले, सेसा अकाले, जइ णाम पढमपोरिसीए सण्णा भविज्जा तत्थ को विही?, तत्थ उग्गाहेत्ता पाणयं गिण्हइ, अह ण उग्गाहेइ असामायारी, लोगो विजाणइ जहा एस बाहिरपाणयं गिण्हइ, ताहे ण दिज्ज चउत्थरसिअं, उग्गाहिएण य अण्णो गुणो, कोइ सड्ढो पहाइओ, सद्धाए पुण्णाए साहू दिट्ठो, धुवो लाभोत्ति पडिलाहिज्ज, सोऽवि लाभो भवइ, संकाऽवि ण भवइ, अण्णे जाणंति-जहा पाणगस्स हिंडंति, सो पुण केरिसं पाणगं गिण्हइत्ति ?, अच्छमपुफियम्-अगंध, जाहे ण होज्ज चउत्थरसिअं ताहे तिदंडोदयं गिण्हइ, जाए दिसाए सण्णाभूमी ताए दिसाए न घेत्तव्वं, जइ गिण्हइ असामायारी, उड्डाहो हुज्जा, तम्हा अण्णाए दिसाए पाणयं घेत्तव्वं, तंपि जइ अणाउच्छाए वज्जति असामायारी, तो तेणं परिमियं पाणयं गहियं, ताहे अण्णोऽवि भणेज्ज-अहंपि वज्जामि, जइ परिमिए एक्कस्स दो वच्चंति उड्डाहो, अह ण अण्णं मग्गइ ताहे भावासण्णा भवति, ताहे दोसा, तम्हा आपुच्छित्ता गंतव्वं पाणयस्स, आमंतेयव्वा यअज्जो ! कस्स भे कज्जो सण्णापाणएण ? ताहे जत्तिया भणंति तेसिं परिमाणेण गिण्हइ, जइ दो वच्चंता ता तिण्ह परिमाणेण गिण्हइ, अह बहवे ताहे अपरिमियं गिण्हिज्जा, चित्तूण आगओ बाहिं पडिलेहेत्ता पमज्जित्ता दंडयं ठावित्ता इरियाए पडिक्कमित्ता आलोएत्ता दाएत्ता पुणोऽवि आपुच्छंति वच्चामि बाहिं, आणयइ आमंतेइ, जइ कोइ वच्चइ ताहे तप्पमाणं पाणयं गिण्हइ, जाहे नत्थि अप्पणा एगो ताहे बिउणं गिण्हइ, ताहे एक्कलगोऽवि वच्चइ, तं ओग्गाहिअमण्णस्स दाउण हत्थे दंडयं पमज्जित्ता ताहे गिण्हइ, जइ अणापुच्छाए वच्चइ असामायारी, आवस्सियं न करेइ असामायारी, एवं ता अकालसण्णाए भणिओ विही, जा सा कालओ सा सुत्तत्थाणि करित्ता ततियाए पोरिसिएत्ति", अलं तावत्सामाचार्यन्तरेण ॥ ३९३ ॥ वे 'वियार' द्वार ४ छ મળનું વિસર્જન (= ત્યાગ) કરવું એને શાસ્ત્રની ભાષામાં “સંજ્ઞા' કહેવામાં આવે છે. સંજ્ઞા કાલે અને અકાલે પણ થાય. ત્રીજી પોરિસીમાં થતી સંજ્ઞા કાલસંજ્ઞા છે. કારણ કે તે કાળ ઉચિત છે. બાકીના સમયમાં થતી સંજ્ઞા અકાલસંજ્ઞા છે. કારણ કે તેમાં સ્વાધ્યાય આદિની હાનિ થાય. પહેલી પોરિસીમાં સંજ્ઞા થાય તો બીજા સાધુઓને પૂછીને ગંધ રહિત સ્વચ્છ પાણી સ્થડિલ જવાની દિશાથી અન્ય દિશામાંથી લાવવું. આ ગાથાનો અક્ષરાર્થ છે. ભાવાર્થ તો વૃદ્ધસામાચારીથી જાણવો, અને તે આ પ્રમાણે છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy