SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ] प्रायोऽनियमेनेत्युक्तम्, अधुना नियमनिमित्तमाह निअमेण भावणाओ, विवक्खभूआओ सुप्पउत्ताओ । होइ खओ दोसाणं, रागाईणं विसुद्धाओ ॥ ३६४ ॥ वृत्ति:- 'नियमेन' अवश्यंतया 'भावनायाः ' सकाशात्, किंविशिष्टाया इत्याह- 'विपक्ष - भूतायाः' वैराग्यादिरूपाया:, न प्रयोगमात्रादित्याह -'सुप्रयुक्ताया:', किमित्याह-' भवति क्षयो दोषाणां रागादीनां विशुद्धाया' भावनायाः सकाशादिति गाथार्थः ॥ ३६४ ॥ [ १६७ અહીં ‘પ્રાયઃ’ એમ કહ્યું, અર્થાત્ વસ્તુની હીનતાથી રાગાદિની હાનિ થાય જ એવો નિયમ નથી એમ કહ્યું, હવે શાનાથી રાગાદિની હાનિ અવશ્ય થાય એ જણાવે છે— રાગાદિ દોષોથી પ્રતિપક્ષભૂત (= વિરુદ્ધ) વૈરાગ્યભાવના વગેરે વિશુદ્ધ ભાવના એકાગ્રચિત્તે ( सतत ) भाववाथी रागाहि घोषोनो क्षय अवश्य थाय. [३६४] अकारणे न भोक्तव्यमिति भोजनकारणान्याह - वेण वेआवच्चे, इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए, छट्टं पुण धम्मचिंताए ॥ ३६५ ॥ दारगाहा ॥ वृत्ति:- 'वेदने 'ति वेदनोपशमनाय ' वैयावृत्त्यार्थं ईर्यार्थं वा संयमार्थं' वा 'तथा 'प्राणप्रत्यय 'मिति प्राणनिमित्तं ' षष्ठं पुनः धर्म्मचिन्तया' भुञ्जीतेति गाथार्थः || ३६५ || સાધુએ વિના કારણે ન ખાવું જોઈએ, આથી ભોજનનાં કારણો કહે છે— ક્ષુધાશમન, વેયાવચ્ચ, ઈર્યાસમિતિ, સંયમ, પ્રાણ અને ધર્મચિંતા આ છ કારણોથી સાધુ लोभन १२. [३६५] एतदेव स्पष्टयति दारं ॥ of छुहाए सरिसा, वेअण भुंजिज्ज तप्पसमट्ठा | दारं । छुहिओ वेआवच्चं न तरइ काउं तओ भुंजे ॥ ३६६ ॥ इरिअं च न सोहिज्जा । दारं । पेहाईअं च संजमं काउं । दारं । थामो वा परिहाइ । दारं । गुणणुप्पेहासु अ असत्तो ॥ ३६७ ॥ दारं ॥ न उवण्णाइनिमित्तं एत्तो आलंबणेण वऽण्णेणं । ? तंपि न विगइविमिस्सं, ण पगामं माणजुत्तं तु ॥ ३६८ ॥ वृत्ति:- 'नास्ति क्षुधा' - बुभुक्षया 'सदृशी वेदनेति भुञ्जीत तद्वेदनोपशमाय', तद्भावे आर्तध्यानादिसम्भवात्, तथा 'छुहिओ 'त्ति बुभुक्षितो 'वैयावृत्त्यं न शक्नोति कर्त्तुमित्यतो भुञ्जीत', कर्त्तव्यं च वैयावृत्त्यं, निर्जराहेतुत्वादिति गाथार्थः ॥ ३६६ ॥ 'ईर्या चे ' तीर्यापथिकां च 'न शोधयतीति' भुञ्जीत, 'प्रत्युपेक्षणादिकं वा संयमं कर्त्तुं न शक्नोतीति भुञ्जीत, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy